COMMENTS


Krishna
October 23, 2024 05:10 AM

If you have not been initiated into this mantra, then do not recite this mantra or that of any tantric deities without following the proper procedures. Also, it is best to practice yoga and its related practices to help with the breathing and postures to prevent back pain and other issues. Sometimes even with a proper initiation, we may still face many obstacles and it is best to consult with the initiating guru for guidance on all such matters. My personal opinion is to avoid the mantras of all Higher deities until most karmic issues are sorted out and there is stability in our material life including wealth, health and general well-being of the family etc. The Higher deities initiate rapid karmic burning which may not be suitable for most people.

Krishna
October 23, 2024 05:10 AM

Namaste. I would suggest starting with graha mantras that maybe most suitable for you to help with the ongoing problems. You can slowly progress towards higher mantras with the help of a guru. Although this mantra can resolve every single problem of yours, it will be very slow acting as the grahas and the karmas afflicting you will restrict growth. You can recite the regular Durga devi mantra to start with and also recite Her stotras and kavacas for protection. Always seek a guru for tantric mantra practice and follow their advice.

Krishna
October 23, 2024 05:10 AM

If you have been initiated by a guru to follow this mantra in a specified manner, by all means do so. If not, my sincere advice is to find a suitable guru and begin Śrīvidyā sādhana from scratch. This is a high level sādhana reserved for the most mature sādhakas who are seeking self-realization above all else. Note that this sādhana can invoke rapid karmic burning that can be extremely painful for most people. If you are prepared for all this and have reached this stage by the grace of your guru, then there should be no doubts in following the advice of your guru. Do not self-initiate yourself to recite this mantra.

Jevgenijs
October 22, 2024 06:10 PM

Thank you so much for publishing this. I dug into Muktabodha, and found the 6th patala of Phekkarini. Yes, it seems to be the same mantra, but no nyasa required there it seems. Or is it a polite way in samdhya bhasa to tell that not the ordinary nyasa is required? षष्ठः पटलः देवी उवाच सूचिता मे पुरा शम्भो मन्त्रा नैकविधास्त्वया । इदानीं श्रोतुमिच्छामि देवीमुच्छिष्टपूर्विकाम् ॥ ६/१ ॥ शम्भुरुवाच शृणु देवि वरारोहे देवीं तां कथयाम्यहम् । यस्या विज्ञानमात्रेण भवेद् विद्यामयो नरः ॥ ६/२ ॥ देवी उवाच आ/ पू/ कोलि पू/ कोलि वा/ ह्री पूं कोलि विगल चु/ वा/ हु/ हु/ । को विधिः किं फलं चास्य मयि विद्यास्वरूपतः । कथ्यतां देव यत्नेन रहस्येन निवेदितम् ॥ ६/३ ॥ शम्भुरुवाच शृणु देवि विधिं वक्ष्ये फलं चोच्चाटनादिकम् । विषं च स्थावरं देवि विद्याभावान् निहन्ति च ॥ ६/४ ॥ अथान्यत् संप्रवक्ष्यामि देवीं गुह्यतमां प्रिये । उच्छिष्टपूर्विकां चैव मातङ्गीं सर्वसिद्धिदाम् ॥ ६/५ ॥ सर्वपापहरां देवीं सर्वदोषविवर्जिताम् । यया विज्ञातया देव्या क्षयं गच्छन्ति चापदः ॥ ६/६ ॥ स्थावरं जङ्गमं चैव कृत्रिमं चाङ्गजं तथा । विषं जयति देवेशि स्वपराङ्गसमाश्रितम् ॥ ६/७ ॥ इयं विद्या परा विद्या सर्वपापापहारिणी । स्वर्गदा मोक्षदा चैव राज्यसौख्यफलप्रदा ॥ ६/८ ॥ इयं देवि मया पूर्वं साधिता विषनिर्जिता । सकृदुच्चारिता विद्या ब्रह्महत्याविशोधिनी ॥ ६/९ ॥ सर्वपापापहन्त्रीयं लोकसौभाग्यदायिनी । यद्युच्छिष्टमुखो भूत्वा स्मरद्देवीं कदाचन ॥ ६/१० ॥ तदाचान्तो भवेद् देवि विनैवाचमने कृते । दुर्भगा सुभगा नूनं दुःखिता सुखिता भवेत् ॥ ६/११ ॥ वन्ध्यापि लभते पुत्रं शतहायनजीवितम् । निर्धनो धनमाप्नोति मूर्खो विद्यामवाप्नुयात् ॥ ६/१२ ॥ यां यां प्रार्थयते सिद्धिं हठात् तां तामवाप्नुयात् । विधानञ्च प्रवक्ष्यामि शृणु देवि मनोरमे ॥ ६/१३ ॥ भोजनानन्तरं देवि विनैवाचमने कृते । बलिं दत्त्वा प्रथमतो मूलमन्त्रेण साधकः ॥ ६/१४ ॥ ततो मन्त्रं जपेद् ध्यात्वा देवींतामिष्टसिद्धये । मन्त्रं शृणु महादेवि यथावत् कथयामि ते ॥ ६/१५ ॥ नम उच्छिष्टशब्दं तु तथा चाण्डालिनीति च । सुमुखीति ततो देवि कीर्तयेत्तदनन्तरम् ॥ ६/१६ ॥ महापिशाचिनि पश्चाल्लज्जाबीजं ततः परम् । नादबिन्दुसमायुक्तं ठकारत्रितयं पुनः ॥ ६/१७ ॥ सविसर्गं महादेवि सर्वसिद्धिप्रदायकम् । चतुर्विंशत्यक्षरीयं विद्या सर्वार्थदायिनी ॥ ६/१८ ॥ न तिथिर्न च नक्षत्रं नोपवासो विधीयते । नाङ्गन्यासकरन्यासौ न वर्णन्यास ईरितः ॥ ६/१९ ॥ नारिदोषो न वा विघ्नं नाशौचो नियमो न च । यस्य तिष्ठति मन्त्रोऽयं न स विघ्नैरवाप्यते ॥ ६/२० ॥ ध्यानमस्याः प्रवक्ष्यामि यथावज्जगदीश्वरि । शवोपरि समासीनां रक्ताम्बरपरिच्छदाम् ॥ ६/२१ ॥ रक्तालङ्कारसंयुक्तां गुञ्जाहारविभूषिताम् । सुवक्त्रां षोडशाब्दां तु पीनोन्नतपयोधराम् ॥ ६/२२ ॥ कपालकर्तृकाहस्तां परमज्योतिरूपिणीम् । वामदक्षिणयोगेन ध्यायेन्मन्त्रविदुत्तमः ॥ ६/२३ ॥ उच्छिष्टेन बलिं दत्त्वा जपेत्तद्गतमानसः । उच्छिष्टेनैव कर्तव्यो जपोऽस्याः सिद्धिमिच्छता ॥ ६/२४ ॥ उच्छिष्टं जपमानस्य जायन्ते सर्वसिद्धयः । अपरञ्च प्रवक्ष्यामि शृणु देवि फलप्रदम् ॥ ६/२५ ॥ होमं संतर्पणं चास्याः सहसा कार्यसिद्धये । स्थण्डिले मण्डलं कृत्वा चतुरस्रं समाहितः ॥ ६/२६ ॥ पूजयेन्मण्डले देवीं मूलमन्त्रेण मन्त्रवित् । ततोऽग्नेर्घ्यं समादाय वह्निरूपां व्यवस्थिताम् ॥ ६/२७ ॥ देवीं ध्यात्वा चरेद्धोमं दधिसिद्धार्थतण्डुलैः । सहस्रैकविधानेन राजा भवति वश्यगः ॥ ६/२८ ॥ मार्जारस्य तु मांसेन यो देव्यै होममाचरेत् । स प्राप्नोति परां विद्यां सर्वशास्त्रवशीकृताम् ॥ ६/२९ ॥ कुर्याच्छागस्य मांसेन होमं मधुसमन्वितम् । सहस्रैकविधानेन भवन्ति धनसिद्धयः ॥ ६/३० ॥ विद्याकामश्चरेद्धोमं शर्करामधुपायसैः । नूनं तस्य भवन्त्येव सिद्धविद्याश्चतुर्दश ॥ ६/३१ ॥ रजस्वलाया वस्त्रेण मधुना पायसेन च । होमं कृत्वा महादेवि त्रैलोक्यं वशमानयेत् ॥ ६/३२ ॥ नागवल्ल्या चरेद्धोमं मधुना सह सर्पिषा । अयुतैकविधानेन सिद्धिविद्या भवेद् ध्रुवम् ॥ ६/३३ ॥ सद्योमार्जारमांसेन घृतेन मधुना सह । देवगन्धर्वकन्याया भवेदाकर्षणं ध्रुवम् ॥ ६/३४ ॥ शशकस्य तु मांसेन मधुनालोडितेन तु । कृत्वा होममवाप्नोति विद्यावित्तवरस्त्रियः ॥ ६/३५ ॥ धूस्तूरार्कस्य योगेन चितावह्नौ तु मन्त्रवित् । कोकिलाकाकपक्षैस्तु होमे शत्रून् विनाशयेत् ॥ ६/३६ ॥ उच्चाटनाय शत्रूणां होमं कुर्याच्च मन्त्रवित् । पूर्वोक्तेन विधानेन चिताकाष्ठहुताशने ॥ ६/३७ ॥ उलूककाकपक्षाभ्यां कुर्याद्धोमं निरन्तरम् । द्वेषयेच्छत्रुमन्योन्यं कलहाकुलमुद्धतम् ॥ ६/३८ ॥ उलूकपक्षहोमेन गर्भपातो वरस्त्रियाः । सहस्रैकविधानेन कुर्याद् होमं समाहितः ॥ ६/३९ ॥ विल्वपत्रेण साज्येन मासमेकं निरन्तरम् । अपि वन्ध्या लभेत् पुत्रं चिरजीविनमुत्तमम् ॥ ६/४० ॥ बन्धूककुसुमं हुत्वा रक्तं मधुसमन्वितम् । दुर्भगाया हठाद्देवि सौभाग्यं सुखदायकम् ॥ ६/४१ ॥ प्रातरुत्थाय यः कश्चिद् होमं कुर्याद् दिने दिने । जवापुष्पेण साज्येन शतमष्टोत्तरं प्रिये ॥ ६/४२ ॥ षण्मासस्य प्रयोगेण भवेदाकर्षणं ध्रुवम् । देवगन्धर्वमर्त्यानां कन्या नागाङ्गजास्तथा ॥ ६/४३ ॥ हठादागत्य कामार्त्ता बलादालिङ्गयान्ति तम् । विद्यायाः क्रियते होमस्तिलपायसमिश्रितैः ॥ ६/४४ ॥ समाप्नोति महाविद्यां शास्त्रौघपदशालिनीम् । मधुना रुरुमांसेन होमं कुर्यात् प्रयत्नतः ॥ ६/४५ ॥ विद्यावान् धनवान् विद्धि शस्त्रशास्त्रवशीकृताम् । इयं देवि महादेवि वामाचारफलप्रदा ॥ ६/४६ ॥ दक्षिणाचारयोगेन न भवेत् फलदायिनी । भोजनानन्तरं चास्या बलिं दत्त्वा दिने दिने ॥ ६/४७ ॥ उच्छिष्टेन जपेन्मन्त्रं शतमष्टोत्तरं प्रिये । उज्जटे वा श्मशाने वा शून्यागारे चतुष्पथे ॥ ६/४८ ॥ वालिप्रदानतो देवि प्रत्यक्षा भवति ध्रुवम् । एषा देवी मया जप्ता भैरवाकारमिच्छता ॥ ६/४९ ॥ इत्येषा कथिता देवी सर्वपापापहारिणी । मन्त्रस्योच्चारणाद्देवि सर्वपापवर्जितः ॥ ६/५० ॥ उच्छिष्टदूषणं नास्ति स पवित्रो भवेद् ध्रुवम् । इत्युच्छिष्टचण्डालिनी देवी भुवनत्रयविश्रुता ॥ ६/५१ ॥ नान्या प्रवर्तते काचिद् विद्यां शृणु वरानने । शृणु देवि महाविद्यां समयाकालसाधिनीम् ॥ ६/५२ ॥ शङ्कर उवाच न तिथिर्न च नक्षत्रं न च साध्यादिमर्चयेत् । महाविद्येति विख्याता शिवदीक्षान्तगामिनी ॥ ६/५३ ॥ यज्ञोपवीतं देवेशि धार्यते साधकैर्नरैः । उच्छिष्टेनार्चयेद्देवीं महादेवेन साधिताम् ॥ ६/५४ ॥ नाप्यनवगतस्तिष्ठेत् सर्वग्रन्थं सुविस्तरम् । बहुनोक्तेन किं देवि त्रैलोक्यमपि साधयेत् ॥ ६/५५ ॥ सदाकालं तु मन्त्रोऽयं स्मर्तव्यस्त्रिपुण्ड्रधारिणा । पयसा गुडभक्तेन झषेण जुहुयान्नरः ॥ ६/५६ ॥ आयुर्धनञ्च पुत्रांश्च विद्यामष्टादशीं लभेत् । गोप्तव्येयं प्रयत्नेन कथितव्या न कस्यचित् ॥ ६/५७ ॥ गुरुभक्तिः प्रकर्तव्या कायेन च धनेन च । लोकापवादो न च देवि पापं नैवापरस्तिष्ठति मर्त्यलोके ॥ ६/५८ ॥ सुखं भुक्त्वा परे देवि प्लवञ्च साधको व्रजेत् । पक्षैकसारां धनदैकसारां विद्यैकसाराञ्च शृणुष्व विद्याम् ॥ ६/५९ ॥ सर्वोपकारां परमार्थसारां महानुभावां भुवि कामधेनुम् । इति शिवदीक्षान्तर्गतभवसिद्धलक्ष्मीमते पश्चिमाम्नाये फेत्कारिणीतन्त्रे उच्छिष्टचाण्डालिनीविवरणं नाम षष्ठः पटलः ॥

Hanuvansh
October 22, 2024 02:10 AM

Namaste guruji. Can this mantra help solve life ongoing problem(s) in addition to graha doṣās - like this mantra would lead to you solution of your problem(s)? If not, please guide with a suitable mantra.

Rajesh
October 20, 2024 10:10 PM

Om Shree Mathre Namaha. Pranams To the Great Guruji. He is SHREE MATHA HERSELF OM GURUBHYO NAMAHA

Kaushik
October 20, 2024 08:10 PM

Hello Sir, thanks for revealing the aatma bija that anyone can use. Can I chant the mantra..? Just making sure that it's not a problem. I have been doing Sadhana for 2 years and chanting Maha Sodasi for 5 months with om instead of aatma bija. I look forward to hearing from you

Kapil
October 20, 2024 02:10 PM

My back is paining after chanting this Kamkala Kali mantra. Could it be due to chanting this mantra? Shall I stop chanting the mantra?

Narasimha Sumanth
October 19, 2024 12:10 PM

Krishna sir, would it be possible to upload a digital copy of the "Nṛsiṁha Upāsana Paddhati"?

Aravind
October 19, 2024 08:10 AM

Hasti pishachini khe is right i think so...