This Ucchiṣṭa Gaṇeśa Sahasranāma Stotraṃ is translated into English with IAST font by Shri. Krishna Vallapareddy. This Sahasranāma is from Ucchista Gaṇeśa Kalpa related to Śrī Vidyā. He says, “According to Shiva, all that is needed is faith for reciting this Sahasranāma. No bath or any pūjā rituals necessary and can be recited anywhere, anytime. It removes negative forces and bestows great victory.”

Ucchiṣṭa Gaṇeśa Sahasranāma Stotraṃ

oṃ asya śrīmaducchiṣṭa gaṇeśa sahasranāma stotra maṃtrasya śrī bhairavaṛṣiḥ gāyatrī chaṃdaḥ śrīmahāgaṇapatirdevatā | gaṃ bījaṃ | hrīṃ śaktiḥ kurukuru kīlakaṃ |mama dharmārtha kāma mokṣa siddhyarthaṃ jape viniyogaḥ

oṃ hrīṃ śrīṃ klīṃ gaṇādhyakṣo glauṃ gaṃ gaṇapatirguṇī

guṇāḍhyo nirguṇogoptā gajavaktro vibhāvasuḥ II 1.

viśveśvaro vibhādīpto dīpano dhīvarodhanī

sadā śāṃto jagattrātā viśvāvarto vibhākaraḥ II 2

viśraṃbhī vijayovaidyo vārāṃ nidhiranuttamaḥ

aṇimāvibhavaḥ śreṣṭho jyeṣṭho gādhāprayo guruḥ II 3

sṛṣṭikartā jagadbhartā viśvabhartā jagannidhiḥ

patiḥ pīta vibhūṣāṃko raktākṣolohitāṃbaraḥ II 4

virūpākṣo vimānastho vinayaḥ sadayaḥ sukhī

surūpaḥ sātvikaḥ satyaḥ śuddhaḥ śaṃkaranaṃdanaḥ II 5

naṃdīśvaro jayānaṃdī vaṃdyaḥ stutyo vicakṣaṇaḥ

daityamardī sadākṣībo madirāruṇalocanaḥ II 6

sārātmā viśvasārāśca viśvasāro vilepanaḥ

paraṃbrahma paraṃjyotiḥ sākṣītryakṣo vikartanaḥ II 7

viśveśvaro vīrahartā saubhāgyo bhāgyavarthanaḥ

bhṛṃgirīṭi bhṛṃgamālī bhṛṃga kūjitanāditaḥ II 8

vivartako vinītopi vinatānaṃdanārcitaḥ

vainateyo vinamrāṃgo viśvanāyakanāyakaḥ II 9

virāṭako virāṭaśca vidagdho vidhurātma bhūḥ

puṣpadaṃtaḥ puṣpaharī puṣpalā vibhūṣaṇaḥ II 10

puṣpeṣu madanaḥ puṣṭo vivartaḥ kartarīkaraḥ

aṃtyoṃtakaścittagaṇaścitta ciṃtāpahārakaḥ II 11

aciṃtyociṃtya rūpaśca caṃdanākula maṃḍakaḥ

lohito lipitolupto lohitākṣo vilobhakaḥ II 12

labdhāśayo lobharato lobhado laṃghyagarghakaḥ

suṃdaro suṃdarī putraḥ samastāsura ghātanaḥ II 13

nūpurāḍhyo vibhaveṃdro naranārāyaṇo raviḥ

vicāro vāṃtado vāgmī vitarkī vijayīśvaraḥ II 14

suptobuddhaḥ sadārūpaḥ sukhadaḥ sukhasevitaḥ

vikartano viyaccārī vinaṭo naṭanartakaḥ II 15

naṭo nāṭyapriyonādo' naṃtonaṃtaguṇātmakaḥ

gaṃgājalapānapriyo gaṃgātīra vihārakṛt II 16

gaṃgāpriyo gaṃgajaśca vāhanādipuraḥ saraḥ

gaṃdhamādanasaṃvāsogaṃdha mādana keḻikṛt II 17

gaṃdhānulipta pūrvāṃgaḥ sarvadeva smaraḥ sadā

gaṇagaṃdharva rājeśo gaṇa gaṃdharva sevitaḥ II 18

gaṃdharvapūjito nityaṃ sarvaroga vināśakaḥ

gaṃdharvagaṇa saṃsevyo gaṃdharva varadāyakaḥ II 19

gaṃdharvo gaṃdhamātaṃgo gaṃdharva kuladevatā

gaṃdharva garva saṃvego gaṃdharva varadāyakaḥ II 20

gaṃdharva prabalārti ghno gaṃdharva guṇa saṃyutaḥ

gaṃdharvādi guṇānaṃdo naṃdo naṃtaguṇātmakaḥ II 21

viśvamūrti rviśvadātā vinatāsyā vinartakaḥ

karāḻaḥ kāmadaḥ kāṃtaḥ kamanīyaḥ kaḻānidhiḥ II 22

kāruṇyarūpaḥ kuṭilaḥ kulācārīkuleśvaraḥ

vikarālo raṇaśreṣṭhaḥ saṃhāro hārabhūṣaṇaḥ II 23

ururamyamukho rakto devatādayitaurasaḥ

mahākālo mahā daṃṣṭro mahoraga bhayānakaḥ II 24

unmattarūpaḥ kālāgniḥ agni sūryeṃdulocanaḥ

sitāsyaḥ sitamālyaśca sitadaṃtaḥ siṃtāśumān II 25

asitātmā bhairaveśo bhāgyavān bhagavān bhavaḥ

garbhātmajo bhagāvāsā bhagado bhagavarthanaḥ II 26

śubhaṃkaraḥ śuciḥ śāṃtaḥ śreṣṭhaḥ śravyaḥ śacīpatiḥ

vidyāpradovedaraso vaidiko vedapāragaḥ II 27

vedadhvani ratovīro veda vidyāgamordhavit

tattajñaḥ sarvagaḥ sādhuḥ sadasyaḥ sadasanmayaḥ II 28

śivaṃ karaḥ śivasutaḥ śivānaṃda vivardhanaḥ

śaitya śvetaḥ śatamukhī mugdho modakabhūṣaṇaḥ II 29

devodinakaro dhīro dhṛtimān dyutimān dhṛvaḥ

śuddhātmā śuddha matimān śuddha dīptiḥ śucivrataḥ II 30

śaraṇyaḥ śaunakaḥ śūraḥ śaradaṃbhojadhārakaḥ

dhārakaḥ śikhivāheṣṭaḥ sitaḥ śaṃkara vallabha II 31

śaṃkaro nirbhayonitya layakṛllāsyatatparaḥ

lūtolīlārasollāsī vilāsī vibhramo bhramaḥ II 32

bhramaṇaḥ śaśibhṛt sūryaḥ śanirdharaṇi naṃdanaḥ

budhovibudha sevyaśca budharājo balaṃdharaḥ II 33

jīvo jīvapradojetā stutyonityo ratipriyaḥ

janako janamārgajño janarakṣaṇa tatparaḥ II 34

janānaṃdapradātā ca janakāhlādakārakaḥ

vibudho budha mānyaśca jainamārga nivartakaḥ II 35

gaccho gaṇapatirgaccho nāyako gaccha garvahā

gaccharājodha gaccheśo gaccharājanamasmṛtaḥ II 36

gacchapriyo gacchaguruḥ gacchatrākṛdyamāturaḥ

gacchaprabhuḥ gacchacaro gaccha priyakṛtādyamaḥ II 37

gacchagītaguṇo garto maryādāpratipālakaḥ

gīrvāṇāgama sārasyagarbho gīrvāṇā devatā II 38

gaurīsuto guruvaro gaurāṃgo gaṇapūjitaḥ

paraṃpadaṃ paraṃdhāma paramātmā kaviḥ kujaḥ II 39

rāhudaitya śiracchedī ketuḥ kanakakuṃḍalaḥ

graheṃdro grāhito grāhyo' graṇī: jharghararanāditaiḥ II 40

parjanyaḥ pīvaraḥ patrī pīnavakṣāḥ parākramī

vanecaro vanapatirvana vāmī smaropamaḥ II 41

puṇyaḥ pūtaḥ pavitraśca parātmā pūrṇa vigrahaḥ

pūrṇeṃdu sukaḻākāro maṃtrapūrṇa manoradhaḥ II 42

yugātmā yugakṛdyajvā yājñiko yajñavatsalaḥ

yaśasvī yajamāneṣṭo vajrabhṛdvajra paṃjaraḥ II 43

maṇibhadro maṇimayo mānyo mīnadhvajāśritaḥ

mīnadhvajo manohāri yogināṃ yogavardhanaḥ II 44

draṣṭā sraṣṭātapasvīca vigrahī tāpasa priyaḥ

tapomayastapomūrti stapanaśca tapodhanaḥ II 45

saṃtkumāraḥ sadhanaḥ saṃpatti sukhadāyakaḥ

saṃpatti sukhakartāca saṃpatti subhagānanaḥ II 46

saṃpatti śubhado nityaḥ saṃpattiśca yaśodhanaḥ

rucako mecakastuṣṭaḥ prabhustomaraghātakaḥ II 47

daṃḍīcaṃḍāṃśu ravyaktaḥ kamaṃḍalu dharo'naghaḥ

kāmī karmarataḥkālaḥ kolaḥ kraṃdita diktaṭaḥ II 48

bhrāmako jātipūjyaśca jāḍyahā jaḍasūdanaḥ

jālaṃdharo jagadvāsī hāsyakṛdgahano guhaḥ II 49

haviṣmān havyavāhāklo hāṭakohāṭa kāṃgadaḥ

sumeru rhimavānhotā haraputrohalaṃkaṣaḥ II 50

hālāpriyo hṛdāśāṃtaḥ kāṃtāhṛdayapoṣaṇaḥ

śoṣaṇaḥ kṣeśahā krūraḥ kaṭhoraḥ kaṭhinākṛtiḥ II 51

kuberā dīmayodhyātā dhyeyodhīmān dayūnidhiḥ

daviṣṭo damano hṛṣṭo dātātrātā pitāsamaḥ II 52

nirgato naigamogamyo nirṇayojaṭilo' jaraḥ

janajīvo jitārāti jagadvyāpī jaganmayaḥ II 53

cāmīkara nibho nābhyo naḻināyatalocanaḥ

rācano mocako maṃtrī maṃtrakoṭi namāśritaḥ II 54

paṃcabhūtātmakaḥ paṃcasāyakaḥ paṃcavakrakaḥ

paṃcamaḥ paścimaḥ pūrvaḥ pūrvaḥ kīrṇālakaḥ kuṇīḥ II 55

kaṭhorahṛdayo grīvālaṃkṛto lālitāśayaḥ

lolacitto bṛhannāso māsapakṣartu rūpavān II 56

dhṛvo dhrutagatinirbaṃdho dharmā nākapriyo'nalaḥ

aṃguḻya grasthabhuvano bhuvanaika malāpahaḥ II 57

sāgaraḥ svargatiḥ svakṣaḥ sānaṃdaḥ sādhupūjitaḥ

satīpatiḥ samarasaḥ sanakaḥ saraḻo saraḥ II 58

surapriyo vasumati rvāsavo vasupūjitaḥ

vittado vittanādhaśca dhanināṃ dhanadāyakaḥ II 59

rājīva nayanaḥ smārtaḥ smṛtidaḥ kṛttikāṃbaraḥ

aśvino aiśvamukhaḥ śubhro bharaṇo bharaṇī priyaḥ II 60

kṛttikāsanakaḥ kolo rohiṇīramaṇopamaḥ

rohiṇepremakārī rohiṇī mohano mṛgaḥ II 61

mṛgarājo mṛgaśirā mādhavo madhura dhvaniḥ

ārdrānano mahābuddhiḥ mahoragavibhūṣaṇaḥ II 62

bhūkṣepadatta vibhavo prabhūkarāḻaḥ punarmayaḥ

punardevaḥ punarjetā punarjīvaḥ punarvasuḥ II 63

tittiraḥ timi ketuśca titiṣāsuraghātanaḥ

tiṣyastulādharo jṛṃbho viśleṣāśleṣadānarāṭ II 64

mānado mādhavo māgho vācālomaghavopamaḥ

madhyo maghapriyo megho mahāśuṃḍo mahābhujaḥ II 65

pūrvaphālgunika sphītaḥ phalguruttara phālgunaḥ

phenilo brahmado brahmā saptataṃtu samāśrayaḥ II 66

ghoṇāhastaśca turhasto hasti vaktro halāyudhaḥ

citrāṃbaro arcitapadaḥ svastidaḥ svasti vigrahaḥ II 67

viśākhaḥ śikhi sevyaśca śikhidvaja sahodaraḥ

aṇureṇūtkarasphāro rurudeṇusuto naraḥ II 68

anūrādhā priyo rādhaḥ śrīmān śuklaḥ śucismitaḥ

jyeṣṭhaḥ śreṣṭārcitapado mūlaṃca trijagadguruḥ II 69

śuciścaiva pūrvāṣāḍhaścottarāṣāḍha īśvaraḥ

śravyobhijita naṃtātmā śravo vepita dānavaḥ II 70

śrāvaṇaḥ śravaṇaḥ śrotā dhanīdhanyo dhaniṣṭhakaḥ

śātātapaḥ śātākuṃbhaḥ śarajjyotiḥ śatābhiṣan II 71

pūrvābhādrapado bhadraścottarābhādra pāditaḥ

reṇukātanayo rāmo revatī ramaṇīramī II 72

aśvayukkārtīkeyeṣṭo mārgaśīrṣomṛgottamaḥ

poṣeśvaraḥ pālgunātmā vasaṃtaścaitrako madhuḥ II 73

rājya dobhijidātmīya stāre śastārakadyutiḥ

pratītaḥ prorjita prītaḥ paramaḥ paramahitaḥ II 74

parahā paṃcabhūḥ paṃcavāyupūjyaḥ parigrahaḥ

purāṇāgama vidyogī mahāṣorāsabho agrajaḥ II 75

graho meṣovṛṣo maṃdo manmadho midhunākṛtiḥ

kalpabhṛt kaṭakadīpo markaṭaḥ karmaṭo ghṛṇiḥ II 76

kukkuṭovanajohaṃsaḥ paramahaṃsaḥ śṛgālakaḥ

siṃhaḥ siṃhāsanābhūṣyo madgurmūṣaka vāhanaḥ II 77

pudradonarakatrātā kanyāprītaḥ kulodvahaḥ

atulya rūpo baladastulyabhṛttulya sākṣikaḥ II 78

aliścāpadharo dhanvī kacchapo makaromaṇiḥ

kuṃbhabhṛtkalaśaḥ kubjo mīnamāṃsaiśca tarpitaḥ II 79

rāśitārāgrahamayaḥ tidhirūpojagadvibhuḥ

pratāpī pratipatpreyo advitīyo advaita niścitaḥ II 80

trirūpaśca tṛtīyāgniḥ trayīrūpastrayītanuḥ

caturdhīvallabho devo parāgaḥ paṃcamīśvaraḥ II 81

ṣaḍrasāsvāda vijñānaḥ ṣaṣṭhī ṣaṣṭhikavatsalaḥ

saptārṇavagatiḥ sāraḥ saptamīśvara rohitaḥ II 82

aṣṭamī naṃdanottaṃso navamībhakti bhāvitaḥ

daśadikpati pūjyaśca daśamī druhiṇīdrutaḥ II 83

ekādaśātmagaṇapo dvādaśīyugacarcitaḥ

trayodaśamaṇistutyaḥ caturdaśasvarapriyaḥ II 84

caturdaśeṃdra saṃsvutvaḥ pūrṇimānaṃda vigrahaḥ

dharmādharmo dharmanaśca vānaprastho maheśvaraḥ II 85

maurvī madhura vāṃgmūla mūrtimānmeghavāhanaḥ

mahāgajo jitakrodho jitaśatrurjayāśrayaḥ II 86

raudrorudra priyorudro rudra putro aghanāśanaḥ

bhavapriyo bhavānīṣṭo bhārabhṛdbhūtabhāvanaḥ II 87

gāṃdharvakuśalo akuṃṭho vaikuṃṭho viṣṭharaśravāḥ

vṛtrahā vighnahā sīraḥ samasta duḥkhatāpahā II 88

maṃjuro mārjaro mattaḥ durgāputro durālasaḥ

anaṃtacitsudhādhāro vīro vīryaika sādhakaḥ II 89

bhāsvanmakuṭa māṇikyaḥ kūjatkiṃkiṇi jālakaḥ

śuṃḍādhārī tuṃḍacalaḥ kustraṃḍalī muṃḍamālakaḥ II 90

padmākṣaḥ padmahastaśca padmanābha samarcitaḥ

udhṛtādhara daṃtāḍhyo mālābhūṣaṇa bhūṣitaḥ II 91

māradovāraṇolola śravaṇaḥ śūrpa karṇakaḥ

bṛhadullāsa nāsāḍhyo vyāpta trailokyamaṃḍalaḥ II 92

iḍāmaṃḍala saṃbhrātaḥ kṛtānugrahajīvakaḥ

bṛhatkarnāṃcalodbhūta vāyuvījita diktaṭaḥ II 93

bṛhadāsvaravākrāṃta bhītabrahmāṃḍa bhāṃḍakaḥ

bṛhatpādasamākrāṃta saptapātāḻadīpitaḥ II 94

bṛhaddaṃta kṛtātyugra raṇānaṃdarasālasaḥ

bṛhaddhasta dhṛtāśeṣāyudha nirjita dānavaḥ II 95

sphuratsiṃdhūra vadanaḥ spurattejognilocanaḥ

uddīpita maṇisphūrja nnūpura dhvani nāditaḥ II 96

calattoya pravāhāḍhyo nadī jalakaṇākaraḥ

bhramatmuṃjara saṃghāta vaṃditāṃphriu naroruhaḥ II 97

brahmācyuta mahārudra puraḥ saro surārcitaḥ

aśeṣa śeṣaprabhṛti vyālajālopa sevitaḥ II 98

garjatpaṃcānanārāva vyāptākāśadharātalaḥ

hāhāhūhū gatātyugra svara vibhrāṃta mānasaḥ II 99

paṃcāśadvarṇa bījākhya maṃtramaṃtrita vigrahaḥ

vedāṃtaśāstra pīyūṣadhārā plāvitabhūtalaḥ II 100

śaṃkhadhvani samākrāṃta pātāḻadinabhastalaḥ

ciṃtāmaṇimahāmallo ballahasto bali: kaviḥ II 101

kṛtatretāyugollāsa bhāsamānajagatrayaḥ

dvāparaḥ paralokaikaḥ karmadhvāṃta sudhākaraḥ II 102

sudhāsīktavapurvyāso brahmāṃḍādika bāhukaḥ

akārādikṣakārāṃta varṇapaṃkita samajjvalaḥ II 103

akārākāraprodgīta tānanāda nināditaḥ

ikārekāra maṃtrāḍhyamālābhramaṇalālasaḥ II 104

ukārokāra prodgāri ghoranāgopavītikaḥ

ṛvarṇāṃkita ṛkāri padmadvaya samajjvalaḥ II 105

ḷukārayuta ḷūkāra śaṃkhapūrṇadigaṃtaraḥ

ekāraikāra girijā stanapāna vicakṣaṇaḥ II 106

okārauṃkāra viśvādi kṛtasṛṣṭi kramālasaḥ

aṃ aḥ varṇāvaḻīvyāpta pādādiśīrṣamaṃḍalaḥ II 107

karṇatāḻakṛtātyuccairvāyuvījita nirjaraḥ

khageśadhvaja ratnāṃka kirīṭāruṇa pādakaḥ II 108

garvitaśeṣa gaṃdharva gītatatpara śrotrakaḥ

ghanavāhana vāgīśa puraḥ sarasurārcitaḥ II 109

javarṇāmṛtadhārāḍhya śobhamānaika daṃtakaḥ

caṃdrakuṃkuma jaṃbāla lipta siṃdhūra vigrahaḥ II 110

chatracāmara ratnāḍhya mukuṭālaṃkṛtānanaḥ

jaṭābaddha mahānarghya maṇipaṃkti virājitaḥ II 111

jhaṃkāri madhupavrāta gānanādanināditaḥ

ñavarṇakṛta saṃhāra daityāsṛkparṇamudgaraḥ II 112

ṭakārākhyaphalāsvāda vepitāśeṣamūrdhajaḥ

ṭhakārādyaḍakarāṃka ḍhakārānaṃdatoṣitaḥ II 113

ṇavarṇāmṛta pīyūṣa dhāradhārasudhākaraḥ

tāmrasiṃdhūra pūjāḍhya lalāṭa phalakacchaviḥ II 114

dhakāradhana paṃktyāti saṃtoṣitadvijavrajaḥ

dayāmṛta hṛdaṃbhoja dhṛtatrailokyamaṃḍalaḥ II 115

dhanadādi mahāyakṣasaṃsevita padāṃbujaḥ

namitāśeṣa devo gha kirīṭamaṇi raṃjitaḥ II 116

paravargāpavargādi bhogacchedana dakṣakaḥ

phanicakrasamākrāṃta gaḻamaṃḍala maṃḍitaḥ II 117

baddha bhrūyuga bhīmogra saṃtarjita surāsuraḥ

bhavānīhṛdayānaṃda varthanaina niśākaraḥ II 118

madirākalaśasphīta kāralaika karāṃbujaḥ

yajñāṃtarāya saṃghāta sajjīkṛta varāyudhaḥ II 119

ratnākarasutākāṃti krāṃti kīrti vivardhanaḥ

laṃbodaramahābhīma vapurdīpta kṛtāsuraḥ II 120

varuṇādi digīśāna svarcitārcana carcitaḥ

śaṃkaraika priya prema nayanānaṃdavarthanaḥ II 121

ṣoḍaśasvaritālāpagīta gāna vicakṣaṇaḥ

samasta durgatisarinnādhottāraṇa koḍupaḥ II 122

harādibrahmavaikuṃṭha brahmagītādipāṭhakaḥ

kṣamāpūrita hṛtpadma saṃrakṣita carācaraḥ II 123

tārāṃkasuvarṇamaṃtraika vigrahojjvala vigrahaḥ

akārādikṣakārāṃta vidyābhūṣita vigrahaḥ II 124

oṃ hrīṃ vināyako oṃ hrīṃ vighnādhyakṣo gaṇādhipaḥ

heraṃbo modakāhāro vakratuṃḍovidhiḥ smṛtaḥ II 125

vedāṃtagīto vidyārthiḥ siddhamaṃtroṣaḍakṣaraḥ

gaṇeśovaradodevo dvādaśākṣara maṃtritaḥ II 126

saptakoṭi mahāmaṃtra maṃtritāśeṣa vigrahaḥ

gāṃgeyo gaṇasevyaśca oṃ śrīdvaimāturaḥ śivaḥ II 127

oṃ hrīṃ śrīṃ klīṃ glauṃ gaṃ devo mahāgaṇapatiprabhuḥ

phalaśruti

idaṃ nāma sahasraṃtu mamāgaṇapateḥ smṛtaṃ

guhyaṃ gopyatamaṃ siddhaṃ sarvataṃtreṣu gopitaṃ II 1.

sarvamaṃtramayaṃ divyaṃ sarvavighnavināśanaṃ

grahatārāmayaṃ rāśi varṇapaṃkti samanvitaṃ II 2

sarvavidyāmayaṃ brahma sādhanaṃ sādhakapriyaṃ

gaṇeśasyaca sarvasvaṃ rahasyaṃ tridivaukasāṃ II 3

yadheṣṭa phaladaṃloke manorathaprapūraṇaṃ

aṣṭasiddhi mayaṃśreṣṭhaṃ sādhakānāṃ jayapradaṃ II 4

vinārcanaṃ vināhomaṃ vinānyāsaṃ vinājapaṃ

aṇimādyaṣṭa siddīnāṃ sādhanaṃ smṛtimātrataḥ II 5

caturdādyamardharātretu paṭhenmaṃtraṃ catuṣpadhe

likhedbhūrje mahādeva puṇyanāma sahasrakaṃ II 6

dhārayettaṃ caturdhaśyāṃ madhyāhnemūrdnivābhuje

yoṣidvāmakarecaiva puruṣo dakṣiṇe bhuje II 7

sthaṃbhaye dapibrahmāṇaṃ mohayedapi śaṃkaraṃ

vaśayedapi trailokyaṃ māraye dakhilānripūn II 8

uccāṭayecca gīrvāṇaṃ śamayeccadhanaṃ jayaṃ

vaṃdhyāputraṃ labhecchīghraṃ nirdano dhanamāpnuyāt II 9

trivāraṃ yaḥ paṭhedrātrau gaṇeśasyapuraḥ śive

nagnaḥ śaktiyuto devi bhuktvā bhoganyadhepsitān II 10

pratyakṣavaradaṃ paśyedgaṇeśaṃ sādhakottamaḥ

ya idaṃ paṭhate nāmnā sahasraṃ bhaktipūrvakaṃ II 11

tasyavittā divibhavo dārāyuḥ saṃpadaḥ sadā

raṇe rājamaye dyūte paṭhennāma sahasrakaṃ II 12

sarvatrajayamāpnoti gaṇeśasyaprasādataḥ

itīdaṃ puṇyasarvasvaṃ maṃtranāma sahasrakaṃ II 13

mahāgaṇapateḥ puṇyaṃ gopanīyaṃ svayonivat

iti śrī rudrayāmaḻa taṃtre

śrī maducchiṣṭa gaṇeśa sahasranāmastotraṃ samāptaṃ

ucchiṣṭa gaṇapati kavacaṃ

īśvara uvāca

śṛṇudevi pravakṣyāmi guhyādguhyataraṃ mahat

ucciṣṭa gaṇanādhasyakavacaṃ sarvasiddhidaṃ II 1.

alpāyāsairvinākaṣṭaiḥ japamātreṇa siddhidaṃ

ekāṃte nirjane araṇye gahvarecaraṇāṃgaṇe II 2

siṃdhutīreca gaṃgeye kulūvṛkṣatalejale

sarvadevālaye tīrthelabdhvā samyagjapaṃcaret II 3

dāridryāṃta karaṃ śīghraṃ sarvatvaṃjanapriye

sahasraśapadhaṃ kṛtvāyadi snehāsti māṃprati II 4

niṃdakāya kuśiṣyāyakhalāyakuṭi lāyaca

duṣṭāya paraśiṣyāya ghātakāya śaṭhāyaca II 5

vaṃcakāyavaraghnāya brāhmaṇīgamanāyaca

aśaktāyaca krūrāya gurudrokṣmīratāyaca II 6

na dātavyaṃ nadātavyaṃ na dātavyavaṃ kadācana

gurubhaktāya dātavyaṃ sacciṣyā viśeṣataḥ II 7

teṣāṃ sidhyaṃti śīghreṇa hyanyadhānacasidyati

guru saṃtuṣṭi mātreṇa kalphau pratakṣa siddhidaṃ II 8

dehocchi prajaptavyaṃ yadhocchiṣṭai rmahāmanuḥ

ākāśe phaladaṃcedaṃ nānyadhā vacanaṃ mama II 9

eṣā rājavatī vidyā vināpuṇyaṃnalabhyate

avakṣyāmi deveśi kavacaṃ maṃtrapūrvakaṃ II 10

ena vijñānamātreṇa rājabhogaphalapradaṃ

ṛṣirme gaṇakaḥ pātu śirasicaniraṃtaraṃ II 11

trāhimāṃ devi gāyatrī chaṃdaḥ ṛṣiḥ sadāmukhe

hṛdaye pātu māṃ nityaṃ ucchiṣṭa gaṇadevatā II 12

guhyerakṣatu tadbījaṃ svāhāśaktiśca pādayoḥ

kāmakīlakaṃ sarvāṃge viniyogaśca sarvadā II 13

pārśvadvaye sadāpātu svaśaktiṃ gaṇanāyakaḥ

śikhāyāṃ pātutadbījaṃ bhrūmadhye tārabījakaṃ II 14

hastivaktraśca śirasi laṃbodara lalāṭake

ucchiṣṭo netrayoḥ pātu karṇaupātu mahātmane II 15

pāśāṃkuśa mahābījaṃ nāsikāyāṃ carakṣatu

bhūtīśvaraḥ paraḥ pātu asyaṃjihvāṃ svayaṃvavuḥ II 16

tadbījaṃ pātumāṃ nityaṃ grīvāyāṃ kaṃṭhadeśake

gaṃbījaṃca tadhārakṣattadhātvagre capṛṣṭake II 17

sarvakāmaścahṛtpātu pātumāṃca karadvaye

ucchiṣṭāya ca hṛdaye vahni bījaṃtathodare II 18

māyābījaṃ tathākaṭyāṃ dvāvūrū siddhidāyakaḥ

jaṃghāyāṃgaṇanādaśca pādaupātu vināyakaḥ II 19

śirasaḥ pādaparyaṃtaṃ ucchiṣṭa gaṇanāyakaḥ

āpādamastakāṃtaṃca umāputraścapātumāṃ II 20

diśo aṣṭauca tadhākāśe pātāle vidi śāṣṭake

aharniśaṃca māṃpātu madacaṃcalalocanaḥ II 21

jale anale ca saṃgrāme duṣṭa kārāgṛhe vane

rājadvāre ghorapathe pātu māṃgaṇanāyakaḥ II 22

idaṃtu kavacaṃ guhyaṃ mamavaktrādvinirgataṃ

trailokye satataṃ pātu dvibhujaśca caturbhujaḥ II 23

bāhyabhyaṃtaraṃ pātu siddhibuddhi vināyakaḥ

sarvasiddhi pradaṃ devi kavacaṃ buddhi siddhidaṃ II 24

ekāṃte prajapenmaṃtraṃ kavacaṃ yukti saṃyutaṃ

idaṃ rahasyaṃ kavacaṃ ucchiṣṭa gaṇanāyakaṃ II 25

sarvavarmanu deveśi idaṃ kavacanāyakaṃ

etatkavaca māhātyaṃ varṇituṃ naivaśakyate II 26

dharmārthakāma mokṣādi nānāphala pradaṃ nṛṇāṃ

śivaputraḥ sadāpātu pātu māṃ casurārcitaḥ II 27

gajānanaḥ sadāpādu gaṇarājaścapātumāṃ

sadāśaktirataḥ pātu pātu māṃ kāmavihvalaḥ II 28

sarvābharaṇa bhūṣāḍhyaḥ pātumāṃ siṃdhurārcitaḥ

paṃcamodakaraḥ pātu pātu māṃ pārvatī sutaḥ II 29

pāśāṃkuśadharaḥ pātu pātu māṃcadhaneśvaraḥ

gadādharaḥ sadāpātu pātumāṃ kāmamohitaḥ II 30

nagnanārīrataḥ pātu pātu māṃca gaṇeśvaraḥ

akṣayyavaradaḥ pātu śaktiyuktaḥ sadāvatu II 31

bālacaṃdraḥ sadāpātu nānāratna vibhūṣitaḥ

ucchiṣṭa gaṇanādhaśca sadāghūrṇitalocanaḥ II 32

nārīyoni rasāsvādaḥ pātumāṃ gajakarṇakaḥ

prasannavadanaḥ pātu pātumāṃ bhagavallabhaḥ II 33

jaṭādharaḥ sadāpātu pātumāṃca kirīṭadhṛk

padmāsanaḥ sthitaḥ pātu raktavarṇaścapātumāṃ ! 34

nagnasāma madonmattaḥ pātumāṃ gaṇadaivataḥ

vāmāṃge suṃdarīyuktaḥ pātumāṃ manmadhaḥ prabhuḥ II 35

kṣetra pravasitaḥ pātu pātumāṃ śṛtipāṭhakaḥ

bhūṣaṇāḍhyantu māṃpātu nānābhoga samanvitaḥ II 36

smitānanaḥ sadāpātu śrī gaṇeśa kulānvitaḥ

śrīrakta caṃdanamayaḥ sulakṣaṇa gaṇeśvaraḥ II 37

śvetārka gaṇanādhaśca haridrā gaṇanāyakaḥ

pāribhadragaṇeśaśca pātusapta gaṇeśvaraḥ II 38

pravāḻika gaṇādhyakṣa gajadaṃta gaṇeśvaraḥ

harabīja gaṇeśaśca bhadrākṣa gaṇanāyakaḥ II 39

divvauṣadhi samudbhūto gaṇeśaḥ ciṃtitapradaḥ

lavaṇasya gaṇādhyakṣa mṛttikāgaṇanāyakaḥ II 40

taṃḍulākṣa gaṇādhyakṣo gomayasya gaṇeśvaraḥ

spaṭikākṣa gaṇādhyakṣo rudrākṣa gaṇadaivaḥ II 41

navaratna gaṇeśaśca ādidevo gaṇeśvaraḥ

paṃcānanaścaturvaktraḥ ṣaḍāsana gaṇeśvaraḥ II 42

mayūravāhanaḥ pātu pātumāṃ ṛṣipūjitaḥ

pātumāṃ deva deveśaḥ pātumāṃ mūṣakāsanaḥ II 43

pātumāṃ sarvadā devo devadānavapūjitaḥ

trailokyapūjito devaḥ pātumāṃca vibhuḥ prabhuḥ II 44

raṃgasthaṃca sadāpātu sāgarasthaṃ sadā vatu

bhūmisthaṃ ca sadā pātu pātāḻasthaṃca pātumāṃ II 45

aṃtarakṣe sadāpātu ākāśasthaṃ sadāvatu

catuṣpadesadāpātu tripadhasthaṃ ca pātu māṃ II 46

biḻvasthaṃ ca vanasthaṃ ca pātumāṃ sarvataḥ sthitaṃ

rājadvārastitaṃ pātu pātumāṃ śīghrasiddhidaḥ II 47

bhavānī pūjitaḥ pātu brahma viṣṇu śivārcitaḥ

idaṃtu kavacaṃ devi paṭhanātsarva siddhidaṃ II 48

ucchiṣṭa gaṇanādhasya samaṃtraṃ kavacaṃ paraṃ

smaraṇādbhūpatitvaṃ ca labhate sāṃgatāṃ dhṛvaṃ II 49

vāca: siddhikaraṃ śīghraṃ parasainya vicāraṇaṃ

prātarmadhyāhna sāyāhne divārātraupaṭhennaraḥ II 50

caturdhyāṃdivaserātrau pūjanemānadāyaṃkaṃ

sarvasaubhāgyadaṃ śīghraṃ dāridrārṇavaghātakaṃ II 51

sudāra suprajāsaukhyaṃ sarvasiddhi karaṃ nṛṇāṃ

jale anale anile raṇye siṃdhutīre sarittaṭe II 52

śmaśāne dūradeśeca raṇe parvata gahvare

rājadvāre bhayeghore nirbhayojāyatedhṛvaṃ II 53

sāgare ca mahāśīte durbhikṣe duṣṭa saṃkaṭe

bhūta preta piśācādi yakṣarākṣasakubhaye II 54

rākṣasī yakṣiṇīkrūra śākinī ḍhākinī bhaye

apamṛtyuharaṃ devi kavacaṃ kāmadhenuvat II 55

anaṃta phaladaṃdevi tadāmoghaṃca pārvati

kavacenavināmaṃtraṃ yojapedgaṇanāyakaṃ II 56

ihajanmani pāpiṣṭho janmāṃte mūṣikobhavet

iti paramarahasyaṃ deva daivārcitasya II 57

kavacamudita meta tpārvatīśena devyai

paṭhati salabhatevai bhaktito bhaktavaryaḥ II 58

pracurasakala saukhyaṃ śaktiputra prasādāt II

iti śrī rudrayāmaḻa taṃtre śrī maducchiṣṭa gaṇapati kavaca nirūpaṇaṃ samāptaṃ

Read more articles:

Ucchista Ganapati Kavacham

Ucchista Ganapati Ashtotram

Ucchista Ganapati - Yantra Avarana Puja