śrī viśvarūpa Pratyaṅgirā Devi Mahāmantram
(श्री विश्वरूप प्रत्यङ्गिरा देवि महामन्त्रम् )
Viniyogaḥ ( विनियोगः ) :-
oṃ asyaśrī viśvarūpa pratyaṅgirā mahāmantrasya aghora ṛṣiḥ । viśvarūpa pratyaṅgirā devatā । uṣṇikchandaḥ । ām̐ bījaṃ । hrīm̐ śaktiḥ krom̐ kīlakaṃ । viśvarūpa pratyaṅgirā devi pratyakṣa sakṣātkārārthe jape viniyogaḥ ।
ॐ अस्यश्री विश्वरूप प्रत्यङ्गिरा महामन्त्रस्य अघोर ऋषिः । विश्वरूप प्रत्यङ्गिरा देवता । उष्णिक्छन्दः । आँ बीजं । ह्रीँ शक्तिः क्रोँ कीलकं । विश्वरूप प्रत्यङ्गिरा देवि प्रत्यक्ष सक्षात्कारार्थे जपे विनियोगः ।
Karanyāsaḥ ( करन्यासः ) :-
ām̐ aṅguṣṭhābhyāṃ namaḥ ।
hrīm̐ tarjanībhyāṃ namaḥ ।
krom̐ madhyamābhyāṃ namaḥ ।
krom̐ anāmikābhyāṃ namaḥ ।
hrīm̐ kaniṣṭhikābhyāṃ namaḥ ।
ām̐ karatalakara pṛṣṭhābhyāṃ namaḥ ।
iti karanyāsaḥ ॥
आँ अङ्गुष्ठाभ्यां नमः ।
ह्रीँ तर्जनीभ्यां नमः ।
क्रोँ मध्यमाभ्यां नमः ।
क्रोँ अनामिकाभ्यां नमः ।
ह्रीँ कनिष्ठिकाभ्यां नमः ।
आँ करतलकर पृष्ठाभ्यां नमः ।
इति करन्यासः ॥
aṅga nyāsaḥ ( अङ्ग न्यासः ) :-
ām̐ hṛdayāya namaḥ ।
hrīm̐ śirase svāhā ।
krom̐ śikhāyai vaṣaṭ ।
krom̐ kavacāya hum̐ ।
hrīm̐ netratrayāya vauṣaṭ ।
ām̐ astrāya phaṭ ।
iti aṅga nyāsaḥ ॥
bhūr bhuvaḥ ssuvarom iti dikbhandaḥ ।
आँ हृदयाय नमः ।
ह्रीँ शिरसे स्वाहा ।
क्रोँ शिखायै वषट् ।
क्रोँ कवचाय हुँ ।
ह्रीँ नेत्रत्रयाय वौषट् ।
आँ अस्त्राय फट् ।
इति अङ्ग न्यासः ॥
भूर् भुवः स्सुवरोम् इति दिक्भन्दः ।
laṃ ityādi pañcapūja ( लं इत्यादि पञ्चपूज ) ।
laṃ - pṛthivyātmikāyai gandham samarpayāmi ।
haṃ - ākāśātmikāyai puṣpai: pūjayāmi ।
yaṃ - vāyvātmikāyai dhūpamāghrāpayāmi ।
raṃ - agnyātmikāyai dīpaṃ darśayāmi ।
vaṃ - amṛtātmikāyai amṛtaṃ mahā naivedyam nivedayāmi ।
saṃ - sarvātmikāyai sarvopacārapūjāṃ samarpayāmi ।
iti ityādi pañca pūja ॥
लं - पृथिव्यात्मिकायै गन्धम् समर्पयामि ।
हं - आकाशात्मिकायै पुष्पै: पूजयामि ।
यं - वाय्वात्मिकायै धूपमाघ्रापयामि ।
रं - अग्न्यात्मिकायै दीपं दर्शयामि ।
वं - अमृतात्मिकायै अमृतं महा नैवेद्यम् निवेदयामि ।
सं - सर्वात्मिकायै सर्वोपचारपूजां समर्पयामि ।
इति इत्यादि पञ्च पूज ॥
dhyānam ( ध्यानम् ) :-
jalantu pṛthvī pṛthvantu sūryaḥ ūrdhvantu adho brahmaṃ tu ।
viṣṇuḥ viṣṇum tu śivaḥ aṃḍaṃ tu brahmāṇḍaṃ aṇaṃtu raṇo ।
sahasrakoṭi sūryateja prabhāvatī pratyaṅgirā viśva ।
rūpiṇī namaste hṛdaya devī taṃ praṇamāmyahaṃ ॥
जलन्तु पृथ्वी पृथ्वन्तु सूर्यः ऊर्ध्वन्तु अधो ब्रह्मं तु ।
विष्णुः विष्णुम् तु शिवः अंडं तु ब्रह्माण्डं अणंतु रणो ।
सहस्रकोटि सूर्यतेज प्रभावती प्रत्यङ्गिरा विश्व ।
रूपिणी नमस्ते हृदय देवी तं प्रणमाम्यहं ॥
Meaning :-
I mediate upon the Divine Mother Śakti, who is in the infinite form of Śrī Pratyaṅgirā, who is the Supreme Reality and who has manifested in every single universe and dimension, the creator Brahma, the preserver Viṣṇu and the destroyer Śiva or Rudrā. It is due to Her grace that the Sun’s rays have cleared the waters of the oceans and raised the land for creation to exist and sustain.
mantraḥ ( मन्त्रः ) :-
oṃ ām̐ hrīm̐ krom̐ pratyaṅgire viśvarūpiṇī hṛdaya devyai namaḥ ।
ॐ आँ ह्रीँ क्रोँ प्रत्यङ्गिरे विश्वरूपिणी हृदय देव्यै नमः ।
aṅga nyāsaḥ ( अङ्ग न्यासः ) :-
ām̐ hṛdayāya namaḥ ।
hrīm̐ śirase svāhā ।
krom̐ śikhāyai vaṣaṭ ।
krom̐ kavacāya hum̐ ।
hrīm̐ netratrayāya vauṣaṭ ।
ām̐ astrāya phaṭ ।
iti aṅga nyāsaḥ ॥
bhūr bhuvaḥ ssuvarom iti dikvimokaḥ ।
आँ हृदयाय नमः ।
ह्रीँ शिरसे स्वाहा ।
क्रोँ शिखायै वषट् ।
क्रोँ कवचाय हुँ ।
ह्रीँ नेत्रत्रयाय वौषट् ।
आँ अस्त्राय फट् ।
इति अङ्ग न्यासः ॥
भूर् भुवः स्सुवरोम् इति दिक्विमोकः ।
dhyānam ( ध्यानम् ) :-
jalantu pṛthvī pṛthvantu sūryaḥ ūrdhvantu adho brahmaṃ tu ।
viṣṇuḥ viṣṇum tu śivaḥ aṃḍaṃ tu brahmāṇḍaṃ aṇaṃtu raṇo ।
sahasrakoṭi sūryateja prabhāvatī pratyaṅgirā viśva ।
rūpiṇī namaste hṛdaya devī taṃ praṇamāmyahaṃ ॥
जलन्तु पृथ्वी पृथ्वन्तु सूर्यः ऊर्ध्वन्तु अधो ब्रह्मं तु ।
विष्णुः विष्णुम् तु शिवः अंडं तु ब्रह्माण्डं अणंतु रणो ।
सहस्रकोटि सूर्यतेज प्रभावती प्रत्यङ्गिरा विश्व ।
रूपिणी नमस्ते हृदय देवी तं प्रणमाम्यहं ॥
laṃ ityādi pañcapūja ( लं इत्यादि पञ्चपूज ) :-
laṃ - pṛthivyātmikāyai gandham samarpayāmi ।
haṃ - ākāśātmikāyai puṣpai: pūjayāmi ।
yaṃ - vāyvātmikāyai dhūpamāghrāpayāmi ।
raṃ - agnyātmikāyai dīpaṃ darśayāmi ।
vaṃ - amṛtātmikāyai amṛtaṃ mahā naivedyam
nivedayāmi ।
saṃ - sarvātmikāyai sarvopacārapūjāṃ samarpayāmi ।
iti ityādi pañca pūja ॥
लं - पृथिव्यात्मिकायै गन्धम् समर्पयामि ।
हं - आकाशात्मिकायै पुष्पै: पूजयामि ।
यं - वाय्वात्मिकायै धूपमाघ्रापयामि ।
रं - अग्न्यात्मिकायै दीपं दर्शयामि ।
वं - अमृतात्मिकायै अमृतं महा नैवेद्यम्
निवेदयामि ।
सं - सर्वात्मिकायै सर्वोपचारपूजां समर्पयामि ।
इति इत्यादि पञ्च पूज ॥
japa samarpaṇam ( जप समर्पणम् ) :-
guhyāti guhya goptrī tvam gṛhāṇāsmatkṛtam japam ।
siddhirbhavatu me devi tvatprasādān mayi sthirā ॥
( devasya dakṣa kare devyāḥ vāma kare samarpayet )
गुह्याति गुह्य गोप्त्री त्वम् गृहाणास्मत्कृतम् जपम् ।
सिद्धिर्भवतु मे देवि त्वत्प्रसादान् मयि स्थिरा ॥
( देवस्य दक्ष करे देव्याः वाम करे समर्पयेत् )
This article is written by Krishnavallapareddy and can be contacted at Krishna@manblunder.com
February 19, 2025 05:02 PM
Dear Krishna Sir, i observed this in this mantra and just curious to know that it is how this is because i am seeing it for the first time , is this correct as per texts? 1.viśvarūpinṇi (विश्वरूपिन्णि ) 2.ṇamaḥ (णमः )
February 20, 2025 12:02 AM
Thank you! The corrections are now in place.
February 20, 2025 01:02 PM
Dear Krishna Sir, Thank you, because you corrected the mantra and responded to me, i am glad about it and would love to share with you that Divine mother Pratyangira is changing my life and she is destroying all the evil from my life and helping me to be strong, self-reliant and also SHE is clearing the obstacles to do my Sri Vidya sadhana, i am haunted by internal & external enemies and both my material & spiritual life have taken a deep dent and now i strongly feel Mother Pratyangira is sorting things out for me with her grace and leading me to Lalitha eventually. When you took over this site i wasn't sure of what's being posted here but i was watching the articles and reading them being posted by you and never imagined that how precious things are being made available here even to make use of them is HER sheer grace and willingness; also as i can observe my life, i have been slowly being glided from one Shakti to other in incremental order might be because my issues were so strong and enemies were so strong and the attacks were too frequent a higher force was required to negate them. Finally, without your selfless service I/We wouldn’t be having access to such a treasure from our Dharma Granthas. Lots of love! Vinay