15. Invoking Her in Śri Chakra:
Take some flowers in the right palm, keep them in heart chkara and recite mūla mantra three times. Now transfer the flowers thus held to both the palms and after reciting this mantra place the flowers on the Bindu.
ह्स्रैं ह्स्क्ल्रीम् ह्स्रौः। महापद्मवनान्दस्ते कारणानन्द विग्रहे। सर्वभूतहिते मातः एह्येहि परमेश्वरि॥ श्रीललितामहात्रिपुर्सुन्दरी पराभट्टारिका महाकामेशर समेत आवाह्यामि॥
hsraiṁ hsklrīm hsrauḥ | mahāpadmavanāndaste kāraṇānanda vigrahe | sarvabhūtahite mātaḥ ehyehi parameśvari || śrīlalitāmahātripursundarī parābhaṭṭārikā mahākāmeśara sameta āvāhyāmi ||
By recting the following mantras, offer flowers and water for the first three mantras and the next two mantra offer only flowers and akṣata.
पाद्यं कल्पयामि नमः। अर्घ्यं कल्पयामि नमः। आचम्नीयं कल्पयामि नमः। कर्पूरवीटिकां कल्पयामि नमः। सर्वोपचारपूजां कल्पयामि नमः॥
pādyaṁ kalpayāmi namaḥ | arghyaṁ kalpayāmi namaḥ| ācamnīyaṁ kalpayāmi namaḥ | karpūravīṭikāṁ kalpayāmi namaḥ | sarvopacārapūjāṁ kalpayāmi namaḥ ||
16. मङ्गलरात्रिकम् Maṅgalarātrikam
A copper or silver plate and rice or wheat flour, milk, nine wicks, ghee and camphor are required. Mix flour with milk and sugar and make dough. Using the dough prepare nine triangle shaped lamps and set aside enough dough to make one more lamp for kuladīpa which will be discussed towads the end.
śrīṁ hrīṁ glūṁ slūṁ mlūṁ plūṁ nlūṁ hrīṁ śrīṁ
श्रीं ह्रीं ग्लूं स्लूं म्लूं प्लूं न्लूं ह्रीं श्रीं
After completing the recitation, show chakra mudra to the lamp.
Now take the lamp and rotate clockwise nine times in front of (like dipārādhana) Kāmeśvarā and Kāmeśvarī (if idols are available) and Śri Cakra by reciting the following mantra.
समस्त चक्र चक्रेशीयुते देवि नवात्मिके।
आरात्रिकमिदं दुभ्यं गृहाण मम सिद्धये॥
samasta cakra cakreśīyute devi navātmike |
ārātrikamidaṁ dubhyaṁ gṛhāṇa mama siddhaye ||
Keep the lamp on your right side and this can be taken away and the plate be cleaned. In the cleaned plate, keep the remaining one lamp which should be shown towards the end.
17. चतुरायतन पूजा Caturāyatana Pūjā
Gaṇeśa in nirṛti (South West), Sūrya in vāyu (North West), Viṣṇu in īśāna (North East) and Śiva in agni (South East) are to be worshiped. By reciting these mantras, offer flowers on the respective sides relating to Śri Cakra.
i) ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनंमे वशमानय स्वाहा । सिद्धलक्ष्मी समेत श्री महागणपति पूजयामि नमः॥
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁme vaśamānaya svāhā । siddhalakṣmī sameta śrī mahāgaṇapati pūjayāmi namaḥ ||
ii) ॐ घृणिः सूर्य आदित्योम्॥ प्रकाश शक्ति सहित मार्तण्डभैरव पूजयामि नमः ||
om ghṛṇiḥ sūrya ādityom || prakāśa śakti sahita mārtaṇḍabhairava pūjayāmi namaḥ ||
iii) ॐ उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम्।
नृसिंहं भीषणं भत्रं मृत्य्मृत्युं नमाम्यहम्॥
ॐ भूर्लक्ष्मी भुवर्लक्ष्मीः सुवः कालकर्णी। तन्नो लक्ष्मीः प्रचोदयात्॥
om ugraṁ vīraṁ mahāviṣṇuṁ jvalantaṁ sarvatomukham |
nṛsiṁhaṁ bhīṣaṇaṁ bhatraṁ mṛtymṛtyuṁ namāmyaham ||
om bhūrlakṣmī bhuvarlakṣmīḥ suvaḥ kālakarṇī | tanno lakṣmīḥ pracodayāt ||
iv) ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।
उर्वारुकमिव बन्धनान् मृत्योर्मुक्षीय मामृतात् ।।
ॐ ह्रीं नमशिवाय॥
oṁ tryambakaṁ yajāmahe sugandhiṁ puṣṭi-vardhanam ǀ
urvārukam-iva bandhanān mṛtyormukṣīya māmṛtāt ||
om hrīṁ namaśivāya ||
18. लयाङ्ग पूजा layāṅga pūjā
The universe originates from Bindu and dissolves into Bindu. Keeping this philosophy in mind, layāṅga pūjā is done. Bindu is worshiped three times at this point.
मूलं (mūlamantra) – अखिलाण्डकोटि ब्रह्माण्डनायकि श्री राजराजेश्वरी ललितामहात्रिपुरसुन्दरी पराभट्टरिका महादेव्याः प्राकाश विमर्श महामाया स्वरूपिनि श्री पादुकां पूजयामि तर्पयामि नमः॥
mūlaṁ (mūlamantra) - akhilāṇḍakoṭi brahmāṇḍanāyaki śrī rājarājeśvarī lalitāmahātripurasundarī parābhaṭṭarikā mahādevyāḥ prākāśa vimarśa mahāmāyā svarūpini śrī pādukāṁ pūjayāmi tarpayāmi namaḥ ||
19. षडङ्गार्चनम् ṣaḍaṅgārcanam:
This is to be done at the bindu.
हृदयशक्ति शिरःशक्ति शिखाशक्ति कवचशक्ति नेत्रशक्ति अस्त्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः॥
hṛdayaśakti śiraḥśakti śikhāśakti kavacaśakti netraśakti astraśakti śrīpādukāṁ pūjayāmi tarpayāmi namaḥ ||
20. Worship of tithi nityādevī-s:
To begin with, Mahānityādevī is to be worshiped in the bindu and pūjanaṁ and tarpaṇaṁ should be made three times.
This should be followed by pūjanaṁ and tarpaṇaṁ for three times for the nityādevī presiding over the particular day in which navāvaraṇa pūjā is performed. Let us take an example of fifth lunar day of śuklapakṣa (waxing moon), which is known as pañcamī tithi and śuklapakṣa pañcamī tithi is presided over by Vahnivāsinī nityādevī. She is posited in the above image in the pace marked as 5. The same nityādevī viz. Vahnivāsinī nityādevī is worshiped in the same place during kṛṣṇapakṣa (waning moon) pañcamī tithi; the only difference is that she is worshiped as the fifth nityādevī during śuklapakṣa pañcamī and as the eleventh nityādevī during kṛṣṇapakṣa pañcamī. All the nityādevī-s continue to exist in the same place with the same bījākṣara-s. This also signifies the expansion of kalā-s during śuklapakṣa and contraction of kalā-s during kṛṣṇapakṣa.
4 - मूलं । अः श्री ललितामहानित्या श्री पादुकां पूजयामि तर्पयामि नमः॥
4 - mūlaṁ | aḥ śrī lalitāmahānityā śrī pādukāṁ pūjayāmi tarpayāmi namaḥ ||
Bījākṣara-s and the names of thiti nityādevī-s are given here. While performing pūjanaṁ and tarpaṇaṁ, 4 is to be prefixed and nityā and śrī pādukāṁ pūjayāmi tarpāmi namaḥ is to be suffixed. Following is the example.
ॐ ऐं ह्रीं श्रीं वह्निवासिनी नित्या श्री पादुकां पूजयामि तर्पामि नमः॥
om aiṁ hrīṁ śrīṁ vahnivāsinī nityā śrī pādukāṁ pūjayāmi tarpāmi namaḥ ||
1. aṁ - Kāmeśvarinityā अं- कामेश्वरिनित्या
2. āṁ - Bhagamālini आं - भगमालिनि
3. iṁ - Nityaklinnā इं - नित्यक्लिन्ना
4. īṁ - Bherunḍā ईं - भेरुन्डा
5. uṁ - Vahnivāsini उं - वह्निवासिनि
6. ūṁ - Mahāvajreśvarī ऊं - महावज्रेश्वरी
7. ṛṁ - Śivadūtī ऋं - शिवदूती
8. ṝṁ - Tvaritā ॠं - त्वरिता
9. luṁ - Kulasundarī लुं - कुलसुन्दरी
10. ḹṁ - Nityā ॡं - नित्या
11. eṁ - Nīlapatākā एं - नीलपताका
12. aiṁ - Vijayā ऐं - विजया
13. oṁ - Sarvamaṅgalā ओं - सर्वमङ्गला
14. auṁ - Jvālāmālinī औं - ज्वालामालिनी
15. aṁ - Citrā अं – चित्रा
21. गुरुमण्डलार्चनम्॥ Gurumaṇḍalārcanam ||
{How to do śrī pādukāṁ pūjayāmi tarpayāmi namaḥ (subsequently mentioned as spptn). Take flowers in the left palm using only thumb, middle and ring fingers. In the right hand, using the same fingers take a tweezer or a copper/silver rod/stick with ginger attached at one end. Whire reciting spptn, place the flowers and dip the tweezer with ginger in viśeṣa arghya and pour a drop of viśeṣa arghya on the place where worship is done. Offering flowers and viśeṣa arghya should be done simultaneously.}
Mahāpādukkā mantra:
Mahākāmeśvara (Paramaśiva) is worshipped in the bindu with this mantra:
ॐ ऐं ह्रीं श्रीं ऐं ह्रीं श्रीं ऐं क्लीं सौः ग्लौं ह्स्ख्फ्रें हसक्षमलवरयूं ह्सौः सहक्षमलवरयीं स्हौः श्रीविद्यानन्दनाथात्मक चर्यानन्दनाथ श्री महापादुक्कां पूजयामि तर्पयामि नमः॥
om aiṁ hrīṁ śrīṁ aiṁ hrīṁ śrīṁ aiṁ klīṁ sauḥ glauṁ hskhphreṁ hasakṣamalavarayūṁ hsauḥ sahakṣamalavarayīṁ shauḥ śrīvidyānandanāthātmaka caryānandanātha śrī mahāpādukkāṁ pūjayāmi tarpayāmi namaḥ ||
Parameṣṭhiguru: (to be done at the bottom line C)
Paramaguru: (to be done on the at the middle line B)
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः सोहं हंसः शिवः ह्ख्फ्रें हसक्षमलवरयूं ह्सौः सहक्षमलवरयीं स्हौः सोहं हंसः शिवः स्वच्छप्रकाश विमर्शहेतवे श्री परमगुरवे नमः **** श्रीपादुकां पूजयामि तर्पयामि नमः॥
om aiṁ hrīṁ śrīṁ aiṁ klīṁ sauḥ sohaṁ haṁsaḥ śivaḥ hkhphreṁ hasakṣamalavarayūṁ hsauḥ sahakṣamalavarayīṁ śauḥ sohaṁ haṁsaḥ śivaḥ svacchaprakāśa vimarśahetave śrī paramagurave namaḥ **** śrīpādukāṁ pūjayāmi tarpayāmi namaḥ ||
Śrīguru: (to be done at the top line A)
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः हंसः शिवः सोहं ह्ख्फ्रें हसक्षमलवरयूं ह्सौः सहक्षमलवरयीं स्हौः हंसः शिवः सोहं स्वरूप निरूपण हेतवे श्रीगुरवे नमः **** श्रीपादुकां पूजयामि तर्पयामि तर्पयामि नमः॥
om aiṁ hrīṁ śrīṁ aiṁ klīṁ sauḥ haṁsaḥ śivaḥ sohaṁ hkhphreṁ hasakṣamalavarayūṁ hsauḥ sahakṣamalavarayīṁ śauḥ haṁsaḥ śivaḥ sohaṁ svarūpa nirūpaṇa hetave śrīgurave namaḥ **** śrīpādukāṁ pūjayāmi tarpayāmi namaḥ ||
At the end of Guru Maṇḍala
सदाशिवसमारम्भां शंकराचार्यमध्यमां।
अस्मदाचार्यपर्यन्तं वन्दे गुरु परंपरां॥
sadāśivasamārambhāṁ śaṁkarācāryamadhyamāṁ |
asmadācāryaparyantaṁ vande guru paraṁparāṁ ||
(Beginning from Lord Sadāśiva, through Śaṁkarācārya and up to my Guru, I pay my obeisance to all the Gurus).
Bhavani .S
June 10, 2018 01:17 PM
For Gurumandalaarchanai should we draw separate gurumandala drawing or can archanai be done on the Srichakra itself? My humble question to you Sir/Madam.
Reply
Replies
MANBLUNDER
June 10, 2018 02:31 PM
You can do Gurumandala archana in the Sri Chakra itself.
Reply