श्री महागणपति मन्त्र जपः॥ Śrī Mahāgaṇapati Mantra Japaḥ ||

1. Ṛṣyādi nyāsaḥ ऋष्यादि न्यासः

अस्य श्री महागणपति महामन्त्रस्य । गणक ऋषिः। निचृद्गायत्रीच्छन्दः*। महागणपति देवता।

ग्लां बीजं । ग्लीं शक्तिः। ग्लूं कीलकं॥ श्री महागणपति दर्शन भाषण सिद्ध्यर्थे जपे विनियोगः॥

asya śrī mahāgaṇapati mahāmantrasya | gaṇaka ṛiṣiḥ (open the right palm and touch the top of the forehead) | *nicṛdgāyatrīcchandaḥ (right palm on the mouth) | mahāgaṇapati devatā (right palm on the heart chakra) | glāṁ bījaṁ (right shoulder) | glīṁ śaktiḥ (left shoulder) | glūṁ kīlakaṁ (on the navel) || śrī mahāgaṇapati darśana bhāṣaṇa siddhyarthe  jape viniyogaḥ (open both the palms and run them over all parts of the body; from head to feet) ||

* गायत्री छन्दः gāyatrī chandaḥ is also used.

2. Karanyāsaḥ करन्यासः

ग्लां - अङ्गुष्ठाभ्याम् नमः। glāṁ - aṅguṣṭhābhyām namaḥ | (use both the index fingers and run them on both the thumbs) (use both the index fingers and run them on both the thumbs)

ग्लीं । तर्जनीभ्यां नम । glīṁ - tarjanībhyāṁ namaḥ|  (use both the thumbs and run them on both the index fingers)

ग्लूं - मध्यमाभ्यां नमः। glūṁ - madhyamābhyāṁ namaḥ| (both the thumbs on the middle fingers)

ग्लैं - अनामिकाभ्यां नमः। glaiṁ - anāmikābhyāṁ namaḥ|  (both the thumbs on the ring fingers)

ग्लौं - कनिष्ठीकाभ्यां नमः। glauṁ - kaniṣṭhīkābhyāṁ namaḥ|  (both the thumbs on the little fingers)

ग्लः - करतलकरपृष्ठाभ्यां नमः। glaḥ - karatalakarapṛṣṭhābhyāṁ namaḥ|  (open both the palms; run the opened palms of the right hand on the front and back sides of the left palm and repeat the same for the other palm)

3. Hrdayādi nyāsaḥ ह्र्दयादि न्यासः

ग्लां - ह्र्दयाय नमः। glāṁ - hrdayāya namaḥ| (open index, middle and ring fingers of the right hand and place them on the heart chakra)

ग्लीं - शिरसे स्वाहा। glīṁ - śirase svāhā| (open middle and ring fingers of the right hand and touch the top of the forehead)

ग्लूं - शिखायै वषट्। glūṁ - śikhāyai vaṣaṭ| (open the right thumb and touch the back of the head. This is the point where tuft is kept)

ग्लैं - कवचाय हुं। glaiṁ - kavacāya huṁ| (cross both the hands and run the fully opened palms from shoulders to finger tips)

ग्लौं - नेत्रत्रयाय वौषट्। glauṁ - netratrayāya vauṣaṭ| (open the index, middle and ring fingers of the right hand; touch both the eyes using index and ring fingers and touch the point between the two eyebrows (ājñā cakra) with the middle finger.

ग्लः - अस्त्राय फट्॥ glaḥ - astrāya phaṭ|| (open up the left palm and strike it three times with index and middle fingers of the right hand)

भूर्भुवस्सुवरोमिति दिग्बन्धः॥ bhūrbhuvassuvaromiti digbandhaḥ ||

(by using right hand thumb and middle fingers make rattle clockwise around the head)

4. Dhyānam ध्यानम्:

बीजापूर गदेक्षु कार्मुकरुजा चक्राब्ज पाशोत्पल व्रीह्यग्र स्वविषाण रत्न कलश प्रोद्यत् कराम्भोरुहः।

ध्येयो वल्लभया  सपद्मकरया श्लिष्टोज्ज्वलद्भूषया विश्वोत्पत्ति विपत्ति संस्थितिकरो विग्नेश इष्टार्थदः॥

bījāpūra gadekṣu kārmukarujā cakrābja pāśotpala vrīhyagra svaviṣāṇa ratna kalaśa prodyat karāmbhoruhaḥ |

dhyeyo vallabhayā  sapadmakarayā śliṣṭojjvaladbhūṣayā viśvotpatti vipatti saṁsthitikaro vigneśa iṣṭārthadaḥ ||

(Meaning: He is holding pomegranate, a club, sugarcane bow, chakra, a lotus flower, a rope, divine flowers, paddy plant, His own tusk, hugging His Consort Vallaba (vallaba means wife), a kalaśa made of precious gems. I bow unto Him who is the cause of creation of the univers, sustains the universe and who annihilates the universe. I bow unto Him who grants all my desires.)

5. Pañcapūjā पञ्चपूजा:

laṁ - pṛthivyātmikāyai gandhaṁ samarpayāmi|

haṁ - ākāśātmikāyai puṣpaiḥ pūjayāmi|

yaṁ - vāyvātmikāyai dhūpamāghrāpayāmi|

raṁ - agnyātmikāyai dīpaṁ darśayāmi |

vaṁ - amṛtātmikāyai amṛtaṁ mahānaivedyaṁ nivedayāmi

saṁ - sarvātmikāyai sarvopacāra pūjām samarpayāmi||

लं - पृथिव्यात्मिकायै गन्धं समर्पयामि।

हं - आकाशात्मिकायै पुष्पैः पूजयामि।

यं - वाय्वात्मिकायै धूपमाघ्रापयामि।

रं -   अग्न्यात्मिकायै दीपं दर्शयामि।

वं - अमृतात्मिकायै अमृतं महानैवेद्यं निवेदयामि।

सं - सर्वात्मिकायै सर्वोपचार पूजाम् समर्पयामि॥

6. Mahāgaṇapati mūlamantra:

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥

om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā ||

7. Hrdayādi nyāsaḥ ह्र्दयादि न्यासः

ग्लां - ह्र्दयाय नमः। glāṁ - hrdayāya namaḥ| (open index, middle and ring fingers of the right hand and place them on the heart chakra)

ग्लीं - शिरसे स्वाहा। glīṁ - śirase svāhā| (open middle and ring fingers of the right hand and touch the top of the forehead)

ग्लूं - शिखायै वषट्। glūṁ - śikhāyai vaṣaṭ| (open the right thumb and touch the back of the head. This is the point where tuft is kept)

ग्लैं - कवचाय हुं। glaiṁ - kavacāya huṁ| (cross both the hands and run the fully opened palms from shoulders to finger tips)

ग्लौं - नेत्रत्रयाय वौषट्। glauṁ - netratrayāya vauṣaṭ| (open the index, middle and ring fingers of the right hand; touch both the eyes using index and ring fingers and touch the point between the two eyebrows (ājñā cakra) with the middle finger.

ग्लः - अस्त्राय फट्॥ glaḥ - astrāya phaṭ|| (open up the left palm and strike it three times with index and middle fingers of the right hand)

भूर्भुवस्सुवरोमिति दिग्विमोकः॥ bhūrbhuvassuvaromiti digvimokaḥ ||

(by using right hand thumb and middle fingers make rattle anticlockwise around the head)

8. Dhyānam ध्यानम्:

बीजपूर गदेक्षु कार्मुकरुजा चक्राब्ज पाशोत्पल व्रीह्यग्र स्वविषाण रत्न कलश प्रोद्यत् कराम्भोरुहः।

ध्येयो वल्लभया  सपद्मकरया श्लिष्टोज्ज्वलद्भूषया विश्वोत्पत्ति विपत्ति संस्थितिकरो विग्नेश इष्टार्थदः॥

bījapūra gadekṣu kārmukarujā cakrābja pāśotpala vrīhyagra svaviṣāṇa ratna kalaśa prodyat karāmbhoruhaḥ |

dhyeyo vallabhayā  sapadmakarayā śliṣṭojjvaladbhūṣayā viśvotpatti vipatti saṁsthitikaro vigneśa iṣṭārthadaḥ ||

9. Pañcapūjā पञ्चपूजा:

laṁ - pṛthivyātmikāyai gandhaṁ samarpayāmi|

haṁ - ākāśātmikāyai puṣpaiḥ pūjayāmi|

yaṁ - vāyvātmikāyai dhūpamāghrāpayāmi|

raṁ - agnyātmikāyai dīpaṁ darśayāmi |

vaṁ - amṛtātmikāyai amṛtaṁ mahānaivedyaṁ nivedayāmi

saṁ - sarvātmikāyai sarvopacāra pūjām samarpayāmi||

लं - पृथिव्यात्मिकायै गन्धं समर्पयामि।

हं - आकाशात्मिकायै पुष्पैः पूजयामि।

यं - वाय्वात्मिकायै धूपमाघ्रापयामि।

रं -   अग्न्यात्मिकायै दीपं दर्शयामि।

वं - अमृतात्मिकायै अमृतं महानैवेद्यं निवेदयामि।

सं - सर्वात्मिकायै सर्वोपचार पूजाम् समर्पयामि॥

10. Samarpaṇam:

Take water in uttaraṇi and by reciting the following two mantra-s, offer the water to the earth

गुह्यातिगुह्यगोप्ता त्वं गृहाणास्मत्-कृतं जपम्।

सिद्धिर्भवतु मे देव त्वत्प्रसादान्मयि स्थिरा॥

guhyātiguhyagoptā tvaṁ gṛhāṇāsmat-kṛtaṁ japam|

siddhirbhavatu me deva tvatprasādānmayi sthirā ||

This the audio file of the mantra

https://www.youtube.com/watch?v=KLGhUyVLD_w

THE END

Related Articles:

Mahaganapati Chaturavritti Tarpanam

Arghya in Ganesh Puja

Ucchista Ganapati Sahasranama Stotram

Ganesha Ganapati and Vigneshvara Article

Sri Vidya Ganapati Vancha Kalpalatha Mantra