34. Aṣṭamāvaraṇaṁ अष्टमावरणं (eighth āvaraṇa)
i. Name of the āvaraṇa: Sarvasiddhipradacakraṁ सर्वसिद्धिप्रदचक्रं
ii. Bījākṣara-s of aṣṭamāvaraṇaṁ: ह्स्रैं ह्स्क्ल्रीं ह्स्रौः hsraiṁ hsklrīṁ hsrauḥ
iii. Cakreśvarī: Tripurāṁbācakreśvarī त्रिपुरांबाचक्रेश्वरी
iv. Siddhi śakti: इच्छासिद्धि Icchāsiddhi
v. Mudra śakti: सर्वबीज Sarvabīja
vi. Yoginī: अतिरहस्ययोगिनी Atirahasyayoginī
vii. Number of śakti-s in the āvaraṇa: Four weaponries and three śakti-s. Fourth pūjanaṁ and tarpaṇaṁ is done on the Bindu.
Eighth āvaraṇa is different from other āvaraṇa-s. Before worshipping āvaraṇa śakti-s, we have to worship four common weaponries of Mahākāmeśvara and Mahākāmeśvarī. After worshiping their weaponries, three śakti-s are worshiped. For the purpose of easier understanding, this āvaraṇa is divided into two parts. Part a is about worshipping weaponries and part b is about worshipping three śakti-s.
viii. Pūjā procedure:
viii.a) Āyudhārcanam आयुधार्चनम् (worship of weaponries):
Weaponries are to be worshiped in the places marked A,B, C and D, in the same order. (There are versions where no tarpaṇaṁ is done in āyudhārcanam and instead pūjanaṁ is done twice). However, āvaraṇa bījākṣara-s are not prefixed before āyudhārcana mantras.
A. 4 यां रां लां बां सां द्रां द्रीं क्लीं ब्लूं सः सर्वजम्भनेभ्यो कामेश्वरी कामेश्वर बाणेभ्यो नमः। बाणशक्ति spptn ||
4 yāṁ rāṁ lāṁ bāṁ sāṁ drāṁ drīṁ klīṁ blūṁ saḥ sarvajambhanebhyo kāmeśvarī kāmeśvara bāṇebhyo namaḥ | bāṇaśakti spptn ||
B. 4 थं धं सर्वसम्मोहनाभ्यां कामेश्वरी कामेश्वर धनुर्भ्यां नमः। धनूः शक्ति spptn ||
4 thaṁ dhaṁ sarvasammohanābhyāṁ kāmeśvarī kāmeśvara dhanurbhyāṁ namaḥ | dhanūḥ śakti spptn ||
C. 4 ह्रीं आं सर्ववशीकरणाभ्यां कामेश्वरी कामेश्वर पाशाभ्यां नमः। पाशशक्ति spptn ||
4 hrīṁ āṁ sarvavaśīkaraṇābhyāṁ kāmeśvarī kāmeśvara pāśābhyāṁ namaḥ | pāśaśakti spptn ||
D. 4 क्रों क्रों सर्वस्तम्भनाभ्यां कामेश्वरी कामेश्वर अङ्कुशाभ्यां नमः। अङ्कुशशक्ति spptn ||
kroṁ kroṁ sarvastambhanābhyāṁ kāmeśvarī kāmeśvara aṅkuśābhyāṁ namaḥ | aṅkuśaśakti spptn ||
viii.b) Eighth āvaraṇa pūjā:
Offer flowers in Śri Cakra by reciting the following mantra. There is no tarpaṇaṁ here*.
*4 ह्स्रैं ह्स्क्ल्रीं ह्स्रौः सर्वसिद्धिप्रदचक्राय नमः॥
*4 hsraiṁ hsklrīṁ hsrauḥ sarvasiddhipradacakrāya namaḥ ||
Following three śakti-s are to be worshiped in the places marked 1, 2 and 3 in anticlockwise manner as explained in the figure above. Three kūṭa-s of saubhagyapañcadaśī mantra are used as prefix to these three mantras. In 4, entire saubhagyapañcadaśī mantra is used as prefix.
1. 4 ऐं - क ए ई ल ह्रीं - अग्निचक्रे कामगिरिपीठे मित्रेशनाथ नवयोनिचक्रात्मक आत्मतत्त्व सृष्टिकृत्य जाग्रद्दशाधिष्ठायक इच्छाशक्ति वाग्भवात्मक वागीश्वरीस्वरूप ब्रह्मात्मशक्ति महाकामेश्वरी spptn ||
4 aiṁ - ka e ī la hrīṁ - agnicakre kāmagiripīṭhe mitreśanātha navayonicakrātmaka ātmatattva sṛṣṭikṛtya jāgraddaśādhiṣṭhāayaka icchāśakti vāgbhavātmaka vāgīśvarīsvarūupa brahmātmaśakti mahākāmeśvarī spptn ||
2. 4 क्लीं - ह स क ह ल ह्रीं - सूर्यचक्रे पूर्णगिरिपीठे षष्ठीशनाथ दशारत्वय चतुर्दशारचक्रात्मक विद्यातत्व स्थितिकृत्य स्वन दशाधिष्ठायक ज्ञानशक्ति कामराजात्मक कामकलास्वरूप विष्ण्वात्मशक्ति महावज्रेश्वरी spptn ||
4 klīṁ - ha sa ka ha la hrīṁ - sūryacakre pūrṇagiripīṭhe ṣaṣṭhīśanātha daśāratvaya caturdaśāracakrātmaka vidyātatva sthitikṛtya svana daśādhiṣṭhāyaka jñānaśakti kāmarājātmaka kāmakalāsvarūpa viṣṇvātmaśakti mahāvajreśvarī spptn ||
3. 4 सौः - स क ल ह्रीं - सोमचक्रे जालन्धरपीठे उड्डीशनाथ अष्टदल षोडशदल चतुरश्र चक्रात्मक शिवतत्त्व संहारकृत्य सुषुप्ति दशाधिष्ठायक क्रियाशक्ति शक्तिबीजात्मक परापरशक्ति स्वरूप रुद्रात्मशक्ति महाभगमालिनी spptn ||
4 sauḥ - sa ka la hrīṁ - somacakre jālandharapīṭhe uḍḍīśanātha aṣṭadala ṣoḍaśadala caturaśra cakrātmaka śivatattva saṁhārakṛtya suṣupti daśādhiṣṭhāyaka kriyāśakti śaktibījātmaka parāparaśakti svarūpa rudrātmaśakti mahābhagamālinī spptn ||
4. This is to be performed at the Bindu.
4 ऐं - क ए ई ल ह्रीं - क्लीं - ह स क ल ह्रीं - सौः - स क ल ह्रीं - परब्रह्मचक्रे महोड्याणपीठे चर्यानन्दताथ समस्तचक्रात्मक सपरिवार परमतत्व सृष्टि स्थिति संहारकृत्य तुरीय दशाधिष्ठायक इच्छा ज्ञान क्रिया शान्ताशक्ति वाग्भव कामराज शक्ति बीजात्मक परमशक्ति स्वरूप परब्रह्मशक्ति श्री ललिता महात्रिपुरसुन्दरी spptn ||
4 aiṁ - ka e ī la hrīṁ - klīṁ - ha sa ka la hrīṁ - sauḥ - sa ka la hrīṁ - parabrahmacakre mahoḍyāṇapīṭhe caryānandatātha samastacakrātmaka saparivāra paramatatva sṛṣṭi sthiti saṁhārakṛtya turīya daśādhiṣṭhāyaka icchā jñāna kriyā śāntāśakti vāgbhava kāmarāja śakti bījātmaka paramaśakti svarūpa parabrahmaśakti śrī lalitā mahātripurasundarī spptn ||
The following is known as samaṣṭi pūjā. After reciting this mantra, offer flowers on Śri Cakra. There is no tarpaṇaṁ here (only for 1 below).
1. 4 एताः अतिरहस्ययोगिन्यः सर्वसिद्धिप्रदे चक्रे स-मुद्राः स्-सिद्धयः सायुधाः स-शक्तयः स-वाहनाः स-परिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः॥
4 etāḥ atirahasyayoginyaḥ sarvasiddhiprade cakre sa-mudrāḥ s-siddhayaḥ sāyudhāḥ sa-śaktayaḥ sa-vāhanāḥ sa-parivārāḥ sarvopacāraiḥ saṁpūjitāḥ santarpitāḥ santuṣṭāḥ santu namaḥ ||
Both pūjanaṁ and tarpaṇaṁ are to be performed for the following mantras (wherever spptn is used, it means that both pūjanaṁ and tarpaṇaṁ are to be performed).
2. 4 ह्स्रैं ह्स्क्ल्रीं ह्स्रौः त्रिपुराम्बाचक्रेश्वरी spptn ||
4 hsraiṁ hsklrīṁ hsrauḥ tripurāmbācakreśvarī spptn ||
3. 4 इं इच्छासिद्धि spptn || 4 iṁ icchāsiddhi spptn ||
4. 4 ह्सौः सर्वबीज मुद्राशक्ति spptn || 4 hsauḥ sarvabīja mudrāśakti spptn ||
Now recite hsauḥ and show sarvabīja mudra.
5. 4 – मूलं (Pañcadaśī or Ṣoḍaśī) - श्रीललिता महात्रिपुरसुन्दरी पराभट्टारिका spptn ||
4 - mūlaṁ (Pañcadaśī or Ṣoḍaśī) Śrīlalitā Mahātripurasundarī Parābhaṭṭārikā spptn ||
(5 above should be done three times on the Bindu)
6. dhūpaṁ, dīpaṁ, naivedya, tāmbūlaṁ and nīrājana to be offered now.
7. 4 आभीष्टसिद्धिं मे देहि शरणागतवत्सले।
भक्त्या समर्पये तुभ्यं अष्टमावरणार्चम् ॥
4 ābhīṣṭasiddhiṁ me dehi śaraṇāgatavatsale |
bhaktyā samarpaye tubhyaṁ aṣṭamāvaraṇārcam ||
(Now take a drop of sāmānya arghya in uttaraṇi (it is important that sāmānya arghya should not be moved from its place) and offer to Her left hand)
8. There is no pūjanaṁ and tarpaṇaṁ here. She is to be worshiped with yoni mudra.
4 अतिरहस्ययोगिनी मयूखायै अष्टमावरण देवतासहितायै श्रीललिता महात्रिपुर्सुन्दरी पराभट्टरिकायै नमः ||
4 atirahasyayoginī mayūkhāyai aṣṭamāvaraṇa devatāsahitāyai śrīlalitā mahātripursundarī
parābhaṭṭarikāyai namaḥ ||
(Now we have to worship Her with yoni mudra)
This concludes the worship of the eighth āvaraṇa.
ADDITIONAL INFORMATIONS:
1. For each āvaraṇa, there is a Carnatic music composition by Muthuswami Dikshitar and these compositions are known as navāvaraṇa kīrtana-s. Whenever time permits, these songs are sung at the end of each āvaraṇa. A video for the eighth āvaraṇa is available in the link below.
2. Learning mudra-s is available in the following link.
3. Further reading:
Journey to Śri Chakra – Part 18
Śri Cakra and human body – Part 9
35. Navamāvaraṇam (नवमावरणम्) Ninth āvaraṇa:
i. Name of the āvaraṇa: sarvānandamayacakraṁ सर्वानन्दमयचक्रं
ii. Bījākṣara-s of navamāvaraṇam: Entire pañcadaśī mantra itself forms the bījākṣara-s of this āvaraṇa.
क ए ई ल ह्रीं । ह स क ह ल ह्रीं। स क ल ह्रीं॥
ka e ī la hrīṁ | ha sa ka ha la hrīṁ | sa ka la hrīṁ ||
iii. Cakreśvarī: Śrī Mahātripurasundarīcakreśvarī श्री महात्रिपुरसुन्दरीचक्रेश्वरी
iv. Siddhi śakti: प्राप्तिसिद्धि Prāptisiddhi
v. Mudra śakti: सर्वयोनि Sarvayoni
vi. Yoginī: परापरातिरहस्ययोगिनी Parāparātirahasyayoginī
vii. Number of śakti-s in the āvaraṇa: One
Ninth āvaraṇa is the last āvaraṇa in Śri Cakra and only Lalitāmbikā is worshiped here.
viii. Pūjā procedure:
(Image is the same as given in eighth āvaraṇa.)
Offer flowers in Śri Cakra by reciting the following mantra. There is no tarpaṇaṁ here*.
*4 क ए ई ल ह्रीं । ह स क ह ल ह्रीं। स क ल ह्रीं॥ सर्वानन्दमयचक्राय नमः॥
*4 ka e ī la hrīṁ | ha sa ka ha la hrīṁ | sa ka la hrīṁ || sarvānandamayacakrāya namaḥ ||
For the following mantra pūjanaṁ and tarpaṇaṁ are to performed three times in the Bindu
4 मूलं (Pañcadaśī, Saubhāgyapañcadaśi or Ṣoḍaśī) - श्री ललिता महात्रिपुरसुन्दरी पराभट्टारिका spptn ||
4 mūlaṁ (Pañcadaśī, Saubhāgyapañcadaśi or Ṣoḍaśī) - śrī lalitā mahātripurasundarī
parābhaṭṭārikā spptn ||
There is no samaṣṭi pūjā in this āvaraṇa. Both pūjanaṁ and tarpaṇaṁ are offered only to Lalitāmbikā.
For the following mantra only pūjanaṁ is to be done. There is no tarpaṇaṁ here.
1. एषा परापरातिरहस्ययोगिनी सर्वानन्दमयेचक्रे स-मुद्राः स्-सिद्धयः सायुधाः स-शक्तयः स-वाहनाः स-परिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाऽस्तु नमः॥
eṣā parāparātirahasyayoginī sarvānandamayecakre sa-mudrāḥ s-siddhayaḥ sāyudhāḥ sa-śaktayaḥ sa-vāhanāḥ sa-parivārāḥ sarvopacāraiḥ saṁpūjitāḥ santarpitāḥ santuṣṭā'stu namaḥ ||
For the following mantras, both pūjanaṁ and tarpaṇaṁ are to be done in the Bindu.
2. क ए ई ल ह्रीं । ह स क ह ल ह्रीं। स क ल ह्रीं॥ श्री महात्रिपुरसुन्दरीचक्रेश्वरी spptn ||
ka e ī la hrīṁ | ha sa ka ha la hrīṁ | sa ka la hrīṁ || śrī mahātripurasundarīcakreśvarī spptn ||
3. 4 पं प्राप्तिसिद्धि spptn ||
4 paṁ prāptisiddhi spptn ||
4. 4 ऐं सर्वयोनि मुद्राशक्ति spptn ||
4 aiṁ sarvayoni mudrāśakti spptn ||
Now recite aiṁ and show yonimudra.
** Those who are initiated into Ṣoḍaśī mantra, continue with 5, after completing additional mantras given below where ** are marked and shown in italics.
5. 4 – मूलं (Pañcadaśī or Saubhāgyapañcadaśi or Ṣoḍaśī) - श्रीललिता महात्रिपुरसुन्दरी पराभट्टारिका spptn ||
4 - mūlaṁ (Pañcadaśī or Saubhāgyapañcadaśi or Ṣoḍaśī) Śrīlalitā Mahātripurasundarī Parābhaṭṭārikā spptn ||
6. dhūpaṁ, dīpaṁ, naivedya, tāmbūlaṁ and nīrājana to be offered now.
7. 4 आभीष्टसिद्धिं मे देहि शरणागतवत्सले।
भक्त्या समर्पये तुभ्यं नवमावरणार्चनम् ॥
4 ābhīṣṭasiddhiṁ me dehi śaraṇāgatavatsale |
bhaktyā samarpaye tubhyaṁ navamāvaraṇārcanam ||
(Now take a drop of sāmānya arghya in uttaraṇi (it is important that sāmānya arghya should not be moved from its place) and offer to Her left hand)
8. There is no pūjanaṁ and tarpaṇaṁ here. She is to be worshiped with yoni mudra.
4 परापरातिरहस्ययोगिनी मयूखायै नवमावरण देवतासहितायै श्रीललिता महात्रिपुर्सुन्दरी पराभट्टरिकायै नमः ||
4 parāparātirahasyayoginī mayūkhāyai navamāvaraṇa devatāsahitāyai śrīlalitā
mahātripursundarī parābhaṭṭarikāyai namaḥ ||
(Now we have to worship Her with yoni mudra)
This concludes the worship of ninth āvaraṇa, subject to the following.
**The following is meant for those who are initiated into Ṣoḍaśī. This is to be done in addition to what is mentioned above in the ninth āvaraṇa.
Both pūjanaṁ and tarpaṇaṁ are to be done three times for the following mantra.
a) 4 हसकल-हसकहल-सकलह्रीं तुरीयाम्बा श्री पादुकां पूजयामि तर्पयामि नमः॥
4 hasakala-hasakahala-sakalahrīṁ turīyāmbā śrī pādukāṁ pūjayāmi tarpayāmi namaḥ ||
No tarpaṇaṁ for the following mantra# (only for b bleow)
(This is one of the most powerful mantras of Lalitāmbikā)
b) # 4 सर्वानन्दमये चक्रे महोड्याणपीठे चर्यानन्दनाथात्मक तुरियातीत दशाधिष्ठायक शान्त्यतीतकलात्मक प्रकाश विमर्श सामरस्यात्मक परब्रह्मस्वरूपिणी परामृतशक्तिः सर्वमन्त्रेश्वरी सर्वपीठेश्वरी सर्वयोगेश्वरी सर्ववागीश्वरी सर्वसिद्धेश्वरी सर्ववीरेश्वरी सकलजगदुत्पत्ति मातृका सचक्रा सदेवता सासना सायुधा सशक्तिः सवाहना स्परिवारा सचक्रेशिका परया अपरया परापरया सपर्यया सर्वोपचारैः सम्पूजिता सन्तर्पिता सन्तुष्टाऽस्तु नमो नमः॥
4 sarvānandamaye cakre mahoḍyāṇapīṭhe caryānandanāthātmaka turiyātīta daśādhiṣṭhāyaka śāntyatītakalātmaka prakāśa vimarśa sāmarasyātmaka parabrahmasvarūpiṇī parāmṛtaśaktiḥ sarvamantreśvarī sarvapīṭheśvarī sarvayogeśvarī sarvavāgīśvarī sarvasiddheśvarī sarvavīreśvarī sakalajagadutpatti mātṛkā sacakrā sadevatā sāsanā sāyudhā saśaktiḥ savāhanā sparivārā sacakreśikā parayā aparayā parāparayā saparyayā sarvopacāraiḥ sampūjitā santarpitā santuṣṭā'stu namo namaḥ ||
c) 4 सं सर्वकामसिद्धि spptn ||
4 saṁ sarvakāmasiddhi spptn ||
d) 4 ह्स्रैं ह्स्क्ल्रीं ह्स्रौः सर्वत्रिखण्डामुद्रशक्ति spptn ||
4 hsraiṁ hsklrīṁ hsrauḥ sarvatrikhaṇḍāmudraśakti spptn ||
Now recite hsraiṁ hsklrīṁ hsrauḥ and show sarvatrikhaṇḍāmudra.
Now, please go back to 5 above and continue.
ADDITIONAL INFORMATIONS:
1. For each āvaraṇa, there is a Carnatic music composition by Muthuswami Dikshitar and these compositions are known as navāvaraṇa kīrtana-s. Whenever time permits, these songs are sung at the end of each āvaraṇa. A video for the ninth āvaraṇa is available in the link below.
2. Learning mudra-s is available in the following link.
3. Further reading:
Journey to Śri Chakra – Part 19
Śri Chakra and human body – Part 9
(navāvaraṇa series is not yet concluded)
Ramesh Purohit
November 10, 2017 06:05 PM
In astavaranampuja, in the given figure, numerals order for worshiping is in clockwise manner, although the order of numerals should be in anticlockwise manner !
Reply
Replies
MANBLUNDER
November 10, 2017 07:04 PM
Thank you for pointing out this error. I will change the image at the earliest.
Reply
MANBLUNDER
November 10, 2017 11:01 PM
The image is updated now.
Reply