Ratipriyā Dhanadeśvarī Mantra Japa रतिप्रिया धनदेश्वरी मन्त्र जप

This mantra is for wealth. The worship comes under yakṣiṇī tantra. The chief of yakṣiṇi-s is Kubera.
कुबेर ऋशिः - पंक्तिश्छंदः - श्री धनदेश्वरी देवता

धं  बीजं - स्वहा शक्तिः  - श्रीं कीलकं .

 kubera ṛiśiḥ - paṁktiśchaṁdaḥ -  śrī dhaneścarī devatā .

dhaṁ  bījaṁ - svahā śaktiḥ  - śrīṁ kīlakaṁ .

Nyāsa-s with the following bīja-s:

श्रां - श्रीं - श्रूं - श्रैं - श्रौं – श्रः

 śrāṁ - śrīṁ - śrūṁ - śraiṁ - śrauṁ - śraḥ

Dhyāna verse:

ॐ हेमप्राकारमध्ये सुरविटपितटे रक्तपीठाधिरूढां ध्यायेत्तां यक्षिणीं वै  परिमल कुसुम उद्भासिध मिल्लाभाराम्।

पीनोत्तुंग स्तनाढ्यां कुवलयनयनां रत्नकांचीं कराभ्यां भ्राम्यदु रक्तोत्पलाभ्यां नवरवि वसनां रक्तभूषांग रागाम्॥

 om hemaprākāramadhye suraviṭapitaṭe raktapīṭhādhirūḍhāṁ dhyāyettāṁ yakṣiṇīṁ vai  parimala kusuma udbhāsidha millābhārām |

pīnottuṁga stanāḍhyāṁ kuvalayanayanāṁ ratnakāṁcīṁ karābhyāṁ bhrāmyadu raktotpalābhyāṁ navaravi vasanāṁ raktabhūṣāṁga rāgām ||

Meaning:

She is in the roundabout made of gold where gods and goddesses go around. She is seated on a red throne. She has four hands. She is holding in two hands red flowers, and with other two hands she holds gold and very precious gems. She has red complexion like sun appearing at dawn. She is wearing garlands made out of fragrant and colourful flowers.

Mantra:

ॐ रं श्रीं ह्रीं धं धनदे रतिप्रिये स्वाहा।

Om raṁ śrīṁ hrīṁ dhaṁ dhanade ratipriye svāhā | 

(Source: Mantramahārṇavaḥ मन्त्रमहार्णवः)

Ratipriya Dhanadesvari image